Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 mathiH thomA AlphIyasya putro yAkUb jvalantanAmnA khyAtaH shimon

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 मथिः थोमा आल्फीयस्य पुत्रो याकूब् ज्वलन्तनाम्ना ख्यातः शिमोन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 মথিঃ থোমা আল্ফীযস্য পুত্ৰো যাকূব্ জ্ৱলন্তনাম্না খ্যাতঃ শিমোন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 মথিঃ থোমা আল্ফীযস্য পুত্রো যাকূব্ জ্ৱলন্তনাম্না খ্যাতঃ শিমোন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 မထိး ထောမာ အာလ္ဖီယသျ ပုတြော ယာကူဗ် ဇွလန္တနာမ္နာ ချာတး ၑိမောန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 mathiH thOmA AlphIyasya putrO yAkUb jvalantanAmnA khyAtaH zimOn

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:15
14 अन्तरसन्दर्भाः  

anantaraM yIshustatsthAnAd gachChan gachChan karasaMgrahasthAne samupaviShTaM mathinAmAnam ekaM manujaM vilokya taM babhAShe, mama pashchAd AgachCha, tataH sa utthAya tasya pashchAd vavrAja|


atha gachChan karasa nchayagR^iha upaviShTam AlphIyaputraM leviM dR^iShTvA tamAhUya kathitavAn matpashchAt tvAmAmachCha tataH sa utthAya tatpashchAd yayau|


mathI thomA cha AlphIyaputro yAkUb thaddIyaH kinAnIyaH shimon yastaM parahasteShvarpayiShyati sa IShkariyotIyayihUdAshcha|


tataH paraM bahirgachChan karasa nchayasthAne levinAmAnaM karasa nchAyakaM dR^iShTvA yIshustamabhidadhe mama pashchAdehi|


pitaranAmnA khyAtaH shimon tasya bhrAtA Andriyashcha yAkUb yohan cha philip barthalamayashcha


cha yAkUbo bhrAtA yihUdAshcha taM yaH parakareShu samarpayiShyati sa IShkarIyotIyayihUdAshchaitAn dvAdasha janAn manonItAn kR^itvA sa jagrAha tathA prerita iti teShAM nAma chakAra|


tadA thomA yaM didumaM vadanti sa sa NginaH shiShyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai|


dvAdashamadhye gaNito yamajo thomAnAmA shiShyo yIshorAgamanakAlai taiH sArddhaM nAsIt|


nagaraM pravishya pitaro yAkUb yohan AndriyaH philipaH thomA barthajamayo mathirAlphIyaputro yAkUb udyogAी shimon yAkUbo bhrAtA yihUdA ete sarvve yatra sthAne pravasanti tasmin uparitanaprakoShThe prAvishan|


tayoH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn


kintu taM prabho rbhrAtaraM yAkUba ncha vinA preritAnAM nAnyaM kamapyapashyaM|


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


Ishvarasya prabho ryIshukhrIShTasya cha dAso yAkUb vikIrNIbhUtAn dvAdashaM vaMshAn prati namaskR^itya patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्