Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 pitaranAmnA khyAtaH shimon tasya bhrAtA Andriyashcha yAkUb yohan cha philip barthalamayashcha

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 पितरनाम्ना ख्यातः शिमोन् तस्य भ्राता आन्द्रियश्च याकूब् योहन् च फिलिप् बर्थलमयश्च

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পিতৰনাম্না খ্যাতঃ শিমোন্ তস্য ভ্ৰাতা আন্দ্ৰিযশ্চ যাকূব্ যোহন্ চ ফিলিপ্ বৰ্থলমযশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পিতরনাম্না খ্যাতঃ শিমোন্ তস্য ভ্রাতা আন্দ্রিযশ্চ যাকূব্ যোহন্ চ ফিলিপ্ বর্থলমযশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပိတရနာမ္နာ ချာတး ၑိမောန် တသျ ဘြာတာ အာန္ဒြိယၑ္စ ယာကူဗ် ယောဟန် စ ဖိလိပ် ဗရ္ထလမယၑ္စ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pitaranAmnA khyAtaH zimOn tasya bhrAtA Andriyazca yAkUb yOhan ca philip barthalamayazca

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:14
23 अन्तरसन्दर्भाः  

teShAM dvAdashapreShyANAM nAmAnyetAni| prathamaM shimon yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putro yAkUb


tasya sahajo yohan; philip barthalamay thomAH karasaMgrAhI mathiH, Alpheyaputro yAkUb,


tataH paraM yIshu rgAlIlo jaladhestaTena gachChan gachChan Andriyastasya bhrAtA shimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kShipantau dadarsha, yatastau mInadhAriNAvAstAm|


anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yohannAmAnau dvau sahajau tAtena sArddhaM naukopari jAlasya jIrNoddhAraM kurvvantau vIkShya tAvAhUtavAn|


tataH paraM tatsthAnAt ki nchid dUraM gatvA sa sivadIputrayAkUb tadbhrAtR^iyohan cha imau naukAyAM jAlAnAM jIrNamuddhArayantau dR^iShTvA tAvAhUyat|


apara ncha te bhajanagR^ihAd bahi rbhUtvA yAkUbyohanbhyAM saha shimona Andriyasya cha niveshanaM pravivishuH|


atha sa pitaraM yAkUbaM yohana ncha gR^ihItvA vavrAja; atyantaM trAsito vyAkulitashcha tebhyaH kathayAmAsa,


atha pitaro yAkUb tadbhrAtA yohan cha etAn vinA kamapi svapashchAd yAtuM nAnvamanyata|


atha ShaDdinebhyaH paraM yIshuH pitaraM yAkUbaM yohana ncha gR^ihItvA gireruchchasya nirjanasthAnaM gatvA teShAM pratyakShe mUrtyantaraM dadhAra|


tadA yIshuH shimonaM jagAda mA bhaiShIradyArabhya tvaM manuShyadharo bhaviShyasi|


tadA shimonpitarastad vilokya yIshoshcharaNayoH patitvA, he prabhohaM pApI naro mama nikaTAd bhavAn yAtu, iti kathitavAn|


atha dine sati sa sarvvAn shiShyAn AhUtavAn teShAM madhye


mathiH thomA AlphIyasya putro yAkUb jvalantanAmnA khyAtaH shimon


pashchAt philipo nithanelaM sAkShAtprApyAvadat mUsA vyavasthA granthe bhaviShyadvAdinAM grantheShu cha yasyAkhyAnaM likhitamAste taM yUShaphaH putraM nAsaratIyaM yIshuM sAkShAd akArShma vayaM|


tadA philipaH kathitavAn, he prabho pitaraM darshaya tasmAdasmAkaM yatheShTaM bhaviShyati|


yIshu rnetre uttolya bahulokAn svasamIpAgatAn vilokya philipaM pR^iShTavAn eteShAM bhojanAya bhojadravyANi vayaM kutra kretuM shakrumaH?


shimon pitarasya bhrAtA AndriyAkhyaH shiShyANAmeko vyAhR^itavAn


nagaraM pravishya pitaro yAkUb yohan AndriyaH philipaH thomA barthajamayo mathirAlphIyaputro yAkUb udyogAी shimon yAkUbo bhrAtA yihUdA ete sarvve yatra sthAne pravasanti tasmin uparitanaprakoShThe prAvishan|


visheShato yohanaH sodaraM yAkUbaM karavAlAghAten hatavAn|


ye janA asmAbhiH sArddham astadIshvare trAtari yIshukhrIShTe cha puNyasambalitavishvAsadhanasya samAnAMshitvaM prAptAstAn prati yIshukhrIShTasya dAsaH preritashcha shimon pitaraH patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्