Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 atha dine sati sa sarvvAn shiShyAn AhUtavAn teShAM madhye

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अथ दिने सति स सर्व्वान् शिष्यान् आहूतवान् तेषां मध्ये

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অথ দিনে সতি স সৰ্ৱ্ৱান্ শিষ্যান্ আহূতৱান্ তেষাং মধ্যে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অথ দিনে সতি স সর্ৱ্ৱান্ শিষ্যান্ আহূতৱান্ তেষাং মধ্যে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အထ ဒိနေ သတိ သ သရွွာန် ၑိၐျာန် အာဟူတဝါန် တေၐာံ မဓျေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atha dinE sati sa sarvvAn ziSyAn AhUtavAn tESAM madhyE

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:13
20 अन्तरसन्दर्भाः  

teShAM dvAdashapreShyANAM nAmAnyetAni| prathamaM shimon yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putro yAkUb


tato yIshuH kathitavAn, yuShmAnahaM tathyaM vadAmi, yUyaM mama pashchAdvarttino jAtA iti kAraNAt navInasR^iShTikAle yadA manujasutaH svIyaishcharyyasiMhAsana upavekShyati, tadA yUyamapi dvAdashasiMhAsaneShUpavishya isrAyelIyadvAdashavaMshAnAM vichAraM kariShyatha|


anya ncha manujAn vyAkulAn arakShakameShAniva cha tyaktAn nirIkShya teShu kAruNikaH san shiShyAn avadat,


atha preShitA yIshoH sannidhau militA yad yach chakruH shikShayAmAsushcha tatsarvvavArttAstasmai kathitavantaH|


dvAdashashiShyAn AhUya amedhyabhUtAn vashIkarttAM shaktiM dattvA teShAM dvau dvau jano preShitavAn|


ataeva Ishvarasya shAstre proktamasti teShAmantike bhaviShyadvAdinaH preritAMshcha preShayiShyAmi tataste teShAM kAMshchana haniShyanti kAMshchana tADashShyinti|


tasmAn mama rAjye bhojanAsane cha bhojanapAne kariShyadhve siMhAsaneShUpavishya chesrAyelIyAnAM dvAdashavaMshAnAM vichAraM kariShyadhve|


pitaranAmnA khyAtaH shimon tasya bhrAtA Andriyashcha yAkUb yohan cha philip barthalamayashcha


tadA shiShyAH parasparaM praShTum Arambhanta, kimasmai kopi kimapi bhakShyamAnIya dattavAn?


nagaraM pravishya pitaro yAkUb yohan AndriyaH philipaH thomA barthajamayo mathirAlphIyaputro yAkUb udyogAी shimon yAkUbo bhrAtA yihUdA ete sarvve yatra sthAne pravasanti tasmin uparitanaprakoShThe prAvishan|


aparaM preritA bhaviShyadvAdinashcha yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nichIyadhve tatra cha svayaM yIshuH khrIShTaH pradhAnaH koNasthaprastaraH|


sa eva cha kAMshchana preritAn aparAn bhaviShyadvAdino.aparAn susaMvAdaprachArakAn aparAn pAlakAn upadeshakAMshcha niyuktavAn|


he svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratij nAyA dUto.agrasarashcha yo yIshustam AlochadhvaM|


yuShmAkaM saralabhAvaM prabodhayitum ahaM dvitIyam idaM patraM likhAmi|


tataH paraM svarge mahAchitraM dR^iShTaM yoShidekAsIt sA parihitasUryyA chandrashcha tasyAshcharaNayoradho dvAdashatArANAM kirITa ncha shirasyAsIt|


he svargavAsinaH sarvve pavitrAH preritAshcha he| he bhAvivAdino yUyaM kR^ite tasyAH praharShata| yuShmAkaM yat tayA sArddhaM yo vivAdaH purAbhavat| daNDaM samuchitaM tasya tasyai vyataradIshvaraH||


nagaryyAH prAchIrasya dvAdasha mUlAni santi tatra meShAshAvAkasya dvAdashapreritAnAM dvAdasha nAmAni likhitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्