Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tataH paraM sa parvvatamAruhyeshvaramuddishya prArthayamAnaH kR^itsnAM rAtriM yApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং স পৰ্ৱ্ৱতমাৰুহ্যেশ্ৱৰমুদ্দিশ্য প্ৰাৰ্থযমানঃ কৃৎস্নাং ৰাত্ৰিং যাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং স পর্ৱ্ৱতমারুহ্যেশ্ৱরমুদ্দিশ্য প্রার্থযমানঃ কৃৎস্নাং রাত্রিং যাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ သ ပရွွတမာရုဟျေၑွရမုဒ္ဒိၑျ ပြာရ္ထယမာနး ကၖတ္သ္နာံ ရာတြိံ ယာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:12
23 अन्तरसन्दर्भाः  

anantaraM sa jananivahaM nirIkShya bhUdharopari vrajitvA samupavivesha|


tasmAt prArthanAkAle antarAgAraM pravishya dvAraM rudvvA guptaM pashyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarshI, sa prakAshya tubhyaM phalaM dAsyatil


apara ncha so.atipratyUShe vastutastu rAtrisheShe samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayA nchakre|


anantaraM sa parvvatamAruhya yaM yaM pratichChA taM tamAhUtavAn tataste tatsamIpamAgatAH|


tadA sa sarvvAn visR^ijya prArthayituM parvvataM gataH|


tasmAt te prachaNDakopAnvitA yIshuM kiM kariShyantIti parasparaM pramantritAH|


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya shiShyasa Ngho yihUdAdeshAd yirUshAlamashcha soraH sIdonashcha jaladhe rodhaso jananihAshcha etya tasya kathAshravaNArthaM rogamuktyartha ncha tasya samIpe tasthuH|


athaikadA nirjane shiShyaiH saha prArthanAkAle tAn paprachCha, lokA mAM kaM vadanti?


etadAkhyAnakathanAt paraM prAyeNAShTasu dineShu gateShu sa pitaraM yohanaM yAkUba ncha gR^ihItvA prArthayituM parvvatamekaM samAruroha|


atha tasya prArthanakAle tasya mukhAkR^itiranyarUpA jAtA, tadIyaM vastramujjvalashuklaM jAtaM|


tato yIshuH parvvatamAruhya tatra shiShyaiH sAkam|


yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiShThata cha|


sa cha dehavAsakAle bahukrandanenAshrupAtena cha mR^ityuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanA ncha kR^itvA tatphalarUpiNIM sha NkAto rakShAM prApya cha


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्