Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 tato heto rnUtanyAM kutvAM navInadrAkShArasaH nidhAtavyastenobhayasya rakShA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 ततो हेतो र्नूतन्यां कुत्वां नवीनद्राक्षारसः निधातव्यस्तेनोभयस्य रक्षा भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ততো হেতো ৰ্নূতন্যাং কুৎৱাং নৱীনদ্ৰাক্ষাৰসঃ নিধাতৱ্যস্তেনোভযস্য ৰক্ষা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ততো হেতো র্নূতন্যাং কুৎৱাং নৱীনদ্রাক্ষারসঃ নিধাতৱ্যস্তেনোভযস্য রক্ষা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တတော ဟေတော ရ္နူတနျာံ ကုတွာံ နဝီနဒြာက္ၐာရသး နိဓာတဝျသ္တေနောဘယသျ ရက္ၐာ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tatO hEtO rnUtanyAM kutvAM navInadrAkSArasaH nidhAtavyastEnObhayasya rakSA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:38
16 अन्तरसन्दर्भाः  

anya ncha purAtanakutvAM kopi navAnagostanIrasaM na nidadhAti, yasmAt tathA kR^ite kutU rvidIryyate tena gostanIrasaH patati kutUshcha nashyati; tasmAt navInAyAM kutvAM navIno gostanIrasaH sthApyate, tena dvayoravanaM bhavati|


purAtanyAM kutvAM kopi nutanaM drAkShArasaM na nidadhAti, yato navInadrAkShArasasya tejasA purAtanI kutU rvidIryyate tato drAkShArasaH patati kutUshcha nashyati|


apara ncha purAtanaM drAkShArasaM pItvA kopi nUtanaM na vA nChati, yataH sa vakti nUtanAt purAtanam prashastam|


kenachit khrIShTa Ashrite nUtanA sR^iShTi rbhavati purAtanAni lupyante pashya nikhilAni navInAni bhavanti|


yatashChalenAgatA asmAn dAsAn karttum ichChavaH katipayA bhAktabhrAtaraH khrIShTena yIshunAsmabhyaM dattaM svAtantryam anusandhAtuM chArA iva samAjaM prAvishan|


yataH shArIriko yatnaH svalpaphalado bhavati kintvIshvarabhaktiraihikapAratrikajIvanayoH pratij nAyuktA satI sarvvatra phaladA bhavati|


aparaM siMhAsanopaviShTo jano.avadat pashyAhaM sarvvANi nUtanIkaromi| punaravadat likha yata imAni vAkyAni satyAni vishvAsyAni cha santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्