Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 kintu yadA teShAM nikaTAd varo neShyate tadA te samupavatsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 किन्तु यदा तेषां निकटाद् वरो नेष्यते तदा ते समुपवत्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 কিন্তু যদা তেষাং নিকটাদ্ ৱৰো নেষ্যতে তদা তে সমুপৱৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 কিন্তু যদা তেষাং নিকটাদ্ ৱরো নেষ্যতে তদা তে সমুপৱৎস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ကိန္တု ယဒါ တေၐာံ နိကဋာဒ် ဝရော နေၐျတေ တဒါ တေ သမုပဝတ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 kintu yadA tESAM nikaTAd varO nESyatE tadA tE samupavatsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:35
23 अन्तरसन्दर्भाः  

tadA yIshustAn avochat yAvat sakhInAM saM Nge kanyAyA varastiShThati, tAvat kiM te vilApaM karttuM shakluvanti? kintu yadA teShAM saM NgAd varaM nayanti, tAdR^ishaH samaya AgamiShyati, tadA te upavatsyanti|


yasmin kAle tebhyaH sakAshAd varo neShyate sa kAla AgachChati, tasmin kAle te janA upavatsyanti|


tataH sa shiShyAn jagAda, yadA yuShmAbhi rmanujasutasya dinamekaM draShTum vA nChiShyate kintu na darshiShyate, IdR^ikkAla AyAti|


tadA sa tAnAchakhyau vare sa Nge tiShThati varasya sakhigaNaM kimupavAsayituM shaknutha?


soparamapi dR^iShTAntaM kathayAmbabhUva purAtanavastre kopi nutanavastraM na sIvyati yatastena sevanena jIrNavastraM Chidyate, nUtanapurAtanavastrayo rmela ncha na bhavati|


daridrA yuShmAkaM sannidhau sarvvadA tiShThanti kintvahaM sarvvadA yuShmAkaM sannidhau na tiShThAmi|


he vatsA ahaM yuShmAbhiH sArddhaM ki nchitkAlamAtram Ase, tataH paraM mAM mR^igayiShyadhve kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na shakShyatha, yAmimAM kathAM yihUdIyebhyaH kathitavAn tathAdhunA yuShmabhyamapi kathayAmi|


pituH samIpAjjajad Agatosmi jagat parityajya cha punarapi pituH samIpaM gachChAmi|


iti vAkyamuktvA sa teShAM samakShaM svargaM nIto.abhavat, tato meghamAruhya teShAM dR^iShTeragocharo.abhavat|


maNDalInAM prAchInavargAn niyujya prArthanopavAsau kR^itvA yatprabhau te vyashvasan tasya haste tAn samarpya


kintu jagataH sR^iShTimArabhya Ishvaro nijapavitrabhaviShyadvAdigaNona yathA kathitavAn tadanusAreNa sarvveShAM kAryyANAM siddhiparyyantaM tena svarge vAsaH karttavyaH|


upoShaNaprArthanayoH sevanArtham ekamantraNAnAM yuShmAkaM kiyatkAlaM yAvad yA pR^ithaksthiti rbhavati tadanyo vichChedo yuShmanmadhye na bhavatu, tataH param indriyANAm adhairyyAt shayatAn yad yuShmAn parIkShAM na nayet tadarthaM punarekatra milata|


parishramakleshAbhyAM vAraM vAraM jAgaraNena kShudhAtR^iShNAbhyAM bahuvAraM nirAhAreNa shItanagnatAbhyA nchAhaM kAlaM yApitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्