Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tadA yIshusteShAm itthaM chintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा यीशुस्तेषाम् इत्थं चिन्तनं विदित्वा तेभ्योकथयद् यूयं मनोभिः कुतो वितर्कयथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা যীশুস্তেষাম্ ইত্থং চিন্তনং ৱিদিৎৱা তেভ্যোকথযদ্ যূযং মনোভিঃ কুতো ৱিতৰ্কযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা যীশুস্তেষাম্ ইত্থং চিন্তনং ৱিদিৎৱা তেভ্যোকথযদ্ যূযং মনোভিঃ কুতো ৱিতর্কযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ယီၑုသ္တေၐာမ် ဣတ္ထံ စိန္တနံ ဝိဒိတွာ တေဘျောကထယဒ် ယူယံ မနောဘိး ကုတော ဝိတရ္ကယထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA yIzustESAm itthaM cintanaM viditvA tEbhyOkathayad yUyaM manObhiH kutO vitarkayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:22
15 अन्तरसन्दर्भाः  

tato yIshustad viditvA sthanAntaraM gatavAn; anyeShu bahunareShu tatpashchAd gateShu tAn sa nirAmayAn kR^itvA ityAj nApayat,


tadAnIM yIshusteShAm iti mAnasaM vij nAya tAn avadat ki nchana rAjyaM yadi svavipakShAd bhidyate, tarhi tat uchChidyate; yachcha ki nchana nagaraM vA gR^ihaM svavipakShAd vibhidyate, tat sthAtuM na shaknoti|


tataH sa teShAm etAdR^ishIM chintAM vij nAya kathitavAn, yUyaM manaHsu kR^ita etAdR^ishIM kuchintAM kurutha?


tad budvvA yIshustebhyo.akathayat yuShmAkaM sthAne pUpAbhAvAt kuta itthaM vitarkayatha? yUyaM kimadyApi kimapi na jAnItha? boddhu ncha na shaknutha? yAvadadya kiM yuShmAkaM manAMsi kaThinAni santi?


sa uvAcha, kuto duHkhitA bhavatha? yuShmAkaM manaHsu sandeha udeti cha kutaH?


tasmAd adhyApakAH phirUshinashcha chittairitthaM prachintitavantaH, eSha jana IshvaraM nindati koyaM? kevalamIshvaraM vinA pApaM kShantuM kaH shaknoti?


tava pApakShamA jAtA yadvA tvamutthAya vraja etayo rmadhye kA kathA sukathyA?


tasmAt pitarokathayat he anAniya bhUme rmUlyaM ki nchit sa Ngopya sthApayituM pavitrasyAtmanaH sannidhau mR^iShAvAkyaM kathayitu ncha shaitAn kutastavAntaHkaraNe pravR^ittimajanayat?


Ishvarasya vAdo.amaraH prabhAvavishiShTashcha sarvvasmAd dvidhArakha NgAdapi tIkShNaH, aparaM prANAtmano rgranthimajjayoshcha paribhedAya vichChedakArI manasashcha sa NkalpAnAm abhipretAnA ncha vichArakaH|


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्