Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 apara ncha ekadA yIshurupadishati, etarhi gAlIlyihUdApradeshayoH sarvvanagarebhyo yirUshAlamashcha kiyantaH phirUshilokA vyavasthApakAshcha samAgatya tadantike samupavivishuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH prachakAshe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰঞ্চ একদা যীশুৰুপদিশতি, এতৰ্হি গালীল্যিহূদাপ্ৰদেশযোঃ সৰ্ৱ্ৱনগৰেভ্যো যিৰূশালমশ্চ কিযন্তঃ ফিৰূশিলোকা ৱ্যৱস্থাপকাশ্চ সমাগত্য তদন্তিকে সমুপৱিৱিশুঃ, তস্মিন্ কালে লোকানামাৰোগ্যকাৰণাৎ প্ৰভোঃ প্ৰভাৱঃ প্ৰচকাশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরঞ্চ একদা যীশুরুপদিশতি, এতর্হি গালীল্যিহূদাপ্রদেশযোঃ সর্ৱ্ৱনগরেভ্যো যিরূশালমশ্চ কিযন্তঃ ফিরূশিলোকা ৱ্যৱস্থাপকাশ্চ সমাগত্য তদন্তিকে সমুপৱিৱিশুঃ, তস্মিন্ কালে লোকানামারোগ্যকারণাৎ প্রভোঃ প্রভাৱঃ প্রচকাশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရဉ္စ ဧကဒါ ယီၑုရုပဒိၑတိ, ဧတရှိ ဂါလီလျိဟူဒါပြဒေၑယေား သရွွနဂရေဘျော ယိရူၑာလမၑ္စ ကိယန္တး ဖိရူၑိလောကာ ဝျဝသ္ထာပကာၑ္စ သမာဂတျ တဒန္တိကေ သမုပဝိဝိၑုး, တသ္မိန် ကာလေ လောကာနာမာရောဂျကာရဏာတ် ပြဘေား ပြဘာဝး ပြစကာၑေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparanjca EkadA yIzurupadizati, Etarhi gAlIlyihUdApradEzayOH sarvvanagarEbhyO yirUzAlamazca kiyantaH phirUzilOkA vyavasthApakAzca samAgatya tadantikE samupavivizuH, tasmin kAlE lOkAnAmArOgyakAraNAt prabhOH prabhAvaH pracakAzE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:17
20 अन्तरसन्दर्भाः  

etAni yadyad yuvAM shR^iNuthaH pashyathashcha gatvA tadvArttAM yohanaM gadataM|


aparaM yirUshAlamnagarIyAH katipayA adhyApakAH phirUshinashcha yIshoH samIpamAgatya kathayAmAsuH,


kintu sa gatvA tat karmma itthaM vistAryya prachArayituM prArebhe tenaiva yIshuH punaH saprakAshaM nagaraM praveShTuM nAshaknot tatohetorbahiH kAnanasthAne tasyau; tathApi chaturddigbhyo lokAstasya samIpamAyayuH|


aparaM taiH sarpeShu dhR^iteShu prANanAshakavastuni pIte cha teShAM kApi kShati rna bhaviShyati; rogiNAM gAtreShu karArpite te.arogA bhaviShyanti cha|


apara ncha yirUshAlama AgatA ye ye.adhyApakAste jagadurayaM puruSho bhUtapatyAbiShTastena bhUtapatinA bhUtAn tyAjayati|


atha svasmAt shakti rnirgatA yIshuretanmanasA j nAtvA lokanivahaM prati mukhaM vyAvR^itya pR^iShTavAn kena madvastraM spR^iShTaM?


anantaraM yirUshAlama AgatAH phirUshino.adhyApakAshcha yIshoH samIpam AgatAH|


tataH phirUshina upAdhyAyAshcha vivadamAnAH kathayAmAsuH eSha mAnuShaH pApibhiH saha praNayaM kR^itvA taiH sArddhaM bhuMkte|


atha dinatrayAt paraM paNDitAnAM madhye teShAM kathAH shR^iNvan tattvaM pR^ichChaMshcha mandire samupaviShTaH sa tAbhyAM dR^iShTaH|


tasmAd adhyApakAH phirUshinashcha chittairitthaM prachintitavantaH, eSha jana IshvaraM nindati koyaM? kevalamIshvaraM vinA pApaM kShantuM kaH shaknoti?


tasmAt kAraNAt chaNDAlAnAM pApilokAnA ncha sa Nge yUyaM kuto bhaMgdhve pivatha cheti kathAM kathayitvA phirUshino.adhyApakAshcha tasya shiShyaiH saha vAgyuddhaM karttumArebhire|


sarvveShAM svAsthyakaraNaprabhAvasya prakAshitatvAt sarvve lokA etya taM spraShTuM yetire|


kintu phirUshino vyavasthApakAshcha tena na majjitAH svAn pratIshvarasyopadeshaM niShphalam akurvvan|


yIshuH kathayAmAsa, kenApyahaM spR^iShTo, yato mattaH shakti rnirgateti mayA nishchitamaj nAyi|


yIshuH pratyaktavAn tvamisrAyelo gururbhUtvApi kimetAM kathAM na vetsi?


kintu yaH satkarmma karoti tasya sarvvANi karmmANIshvareNa kR^itAnIti sathA prakAshate tadabhiprAyeNa sa jyotiShaH sannidhim AyAti|


paulena cha Ishvara etAdR^ishAnyadbhutAni karmmANi kR^itavAn


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAshapUrvvakaM tava sevakAn nirbhayena tava vAkyaM prachArayituM tava pavitraputrasya yIsho rnAmnA AshcharyyANyasambhavAni cha karmmANi karttu nchAj nApaya|


etasminneva samaye tatsabhAsthAnAM sarvvalokAnAM madhye sukhyAto gamilIyelnAmaka eko jano vyavasthApakaH phirUshiloka utthAya preritAn kShaNArthaM sthAnAntaraM gantum Adishya kathitavAn,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्