Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tataH paraM yIshau kasmiMshchit pure tiShThati jana ekaH sarvvA NgakuShThastaM vilokya tasya samIpe nyubjaH patitvA savinayaM vaktumArebhe, he prabho yadi bhavAnichChati tarhi mAM pariShkarttuM shaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ततः परं यीशौ कस्मिंश्चित् पुरे तिष्ठति जन एकः सर्व्वाङ्गकुष्ठस्तं विलोक्य तस्य समीपे न्युब्जः पतित्वा सविनयं वक्तुमारेभे, हे प्रभो यदि भवानिच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ততঃ পৰং যীশৌ কস্মিংশ্চিৎ পুৰে তিষ্ঠতি জন একঃ সৰ্ৱ্ৱাঙ্গকুষ্ঠস্তং ৱিলোক্য তস্য সমীপে ন্যুব্জঃ পতিৎৱা সৱিনযং ৱক্তুমাৰেভে, হে প্ৰভো যদি ভৱানিচ্ছতি তৰ্হি মাং পৰিষ্কৰ্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ততঃ পরং যীশৌ কস্মিংশ্চিৎ পুরে তিষ্ঠতি জন একঃ সর্ৱ্ৱাঙ্গকুষ্ঠস্তং ৱিলোক্য তস্য সমীপে ন্যুব্জঃ পতিৎৱা সৱিনযং ৱক্তুমারেভে, হে প্রভো যদি ভৱানিচ্ছতি তর্হি মাং পরিষ্কর্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တတး ပရံ ယီၑော် ကသ္မိံၑ္စိတ် ပုရေ တိၐ္ဌတိ ဇန ဧကး သရွွာင်္ဂကုၐ္ဌသ္တံ ဝိလောကျ တသျ သမီပေ နျုဗ္ဇး ပတိတွာ သဝိနယံ ဝက္တုမာရေဘေ, ဟေ ပြဘော ယဒိ ဘဝါနိစ္ဆတိ တရှိ မာံ ပရိၐ္ကရ္တ္တုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tataH paraM yIzau kasmiMzcit purE tiSThati jana EkaH sarvvAggakuSThastaM vilOkya tasya samIpE nyubjaH patitvA savinayaM vaktumArEbhE, hE prabhO yadi bhavAnicchati tarhi mAM pariSkarttuM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:12
27 अन्तरसन्दर्भाः  

tato baithaniyApure shimonAkhyasya kuShThino veshmani yIshau tiShThati


tato yIshau gehamadhyaM praviShTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pR^iShTavAn karmmaitat karttuM mama sAmarthyam Aste, yuvAM kimiti pratIthaH? tadA tau pratyUchatuH, satyaM prabho|


mama kanyA mR^itaprAyAbhUd ato bhavAnetya tadArogyAya tasyA gAtre hastam arpayatu tenaiva sA jIviShyati|


tadAnIM sa pANiM prasAryya tada NgaM spR^ishan babhAShe tvaM pariShkriyasveti mamechChAsti tatastatkShaNaM sa kuShThAt muktaH|


tato heto rye mAnavAsteneshvarasya sannidhiM gachChanti tAn sa sheShaM yAvat paritrAtuM shaknoti yatasteShAM kR^ite prArthanAM karttuM sa satataM jIvati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्