Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 tadupadeshAt sarvve chamachchakru ryatastasya kathA gurutarA Asan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदुपदेशात् सर्व्वे चमच्चक्रु र्यतस्तस्य कथा गुरुतरा आसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদুপদেশাৎ সৰ্ৱ্ৱে চমচ্চক্ৰু ৰ্যতস্তস্য কথা গুৰুতৰা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদুপদেশাৎ সর্ৱ্ৱে চমচ্চক্রু র্যতস্তস্য কথা গুরুতরা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒုပဒေၑာတ် သရွွေ စမစ္စကြု ရျတသ္တသျ ကထာ ဂုရုတရာ အာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadupadEzAt sarvvE camaccakru ryatastasya kathA gurutarA Asan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:32
15 अन्तरसन्दर्भाः  

tasyopadeshAllokA AshcharyyaM menire yataH sodhyApakAiva nopadishan prabhAvavAniva propadidesha|


tadA tasya buddhyA pratyuttaraishcha sarvve shrotAro vismayamApadyante|


tadAnIM tadbhajanagehasthito.amedhyabhUtagrasta eko jana uchchaiH kathayAmAsa,


tataH sarvve lokAshchamatkR^itya parasparaM vaktumArebhire koyaM chamatkAraH| eSha prabhAveNa parAkrameNa chAmedhyabhUtAn Aj nApayati tenaiva te bahirgachChanti|


Atmaiva jIvanadAyakaH vapu rniShphalaM yuShmabhyamahaM yAni vachAMsi kathayAmi tAnyAtmA jIvana ncha|


tadA padAtayaH pratyavadan sa mAnava iva kopi kadApi nopAdishat|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


yato.asmAkaM susaMvAdaH kevalashabdena yuShmAn na pravishya shaktyA pavitreNAtmanA mahotsAhena cha yuShmAn prAvishat| vayantu yuShmAkaM kR^ite yuShmanmadhye kIdR^ishA abhavAma tad yuShmAbhi rj nAyate|


etAni bhAShasva pUrNasAmarthyena chAdisha prabodhaya cha, ko.api tvAM nAvamanyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्