Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tadA so.avAdId he chikitsaka svameva svasthaM kuru kapharnAhUmi yadyat kR^itavAn tadashrauShma tAH sarvAH kriyA atra svadeshe kuru kathAmetAM yUyamevAvashyaM mAM vadiShyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा सोऽवादीद् हे चिकित्सक स्वमेव स्वस्थं कुरु कफर्नाहूमि यद्यत् कृतवान् तदश्रौष्म ताः सर्वाः क्रिया अत्र स्वदेशे कुरु कथामेतां यूयमेवावश्यं मां वदिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা সোঽৱাদীদ্ হে চিকিৎসক স্ৱমেৱ স্ৱস্থং কুৰু কফৰ্নাহূমি যদ্যৎ কৃতৱান্ তদশ্ৰৌষ্ম তাঃ সৰ্ৱাঃ ক্ৰিযা অত্ৰ স্ৱদেশে কুৰু কথামেতাং যূযমেৱাৱশ্যং মাং ৱদিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা সোঽৱাদীদ্ হে চিকিৎসক স্ৱমেৱ স্ৱস্থং কুরু কফর্নাহূমি যদ্যৎ কৃতৱান্ তদশ্রৌষ্ম তাঃ সর্ৱাঃ ক্রিযা অত্র স্ৱদেশে কুরু কথামেতাং যূযমেৱাৱশ্যং মাং ৱদিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ သော'ဝါဒီဒ် ဟေ စိကိတ္သက သွမေဝ သွသ္ထံ ကုရု ကဖရ္နာဟူမိ ယဒျတ် ကၖတဝါန် တဒၑြော်ၐ္မ တား သရွား ကြိယာ အတြ သွဒေၑေ ကုရု ကထာမေတာံ ယူယမေဝါဝၑျံ မာံ ဝဒိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:23
20 अन्तरसन्दर्भाः  

te vismayaM gatvA kathitavanta etasyaitAdR^ishaM j nAnam AshcharyyaM karmma cha kasmAd ajAyata?


tataH paraM sa nAsarannagaraM vihAya jalaghestaTe sibUlUnnaptAlI etayoruvabhayoH pradeshayoH sImnormadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|


anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|


anantaraM sa tatsthAnAt prasthAya svapradeshamAgataH shiShyAshcha tatpashchAd gatAH|


itthaM parameshvarasya vyavasthAnusAreNa sarvveShu karmmasu kR^iteShu tau punashcha gAlIlo nAsaratnAmakaM nijanagaraM pratasthAte|


tataH paraM sa tAbhyAM saha nAsarataM gatvA tayorvashIbhUtastasthau kintu sarvvA etAH kathAstasya mAtA manasi sthApayAmAsa|


atha sa svapAlanasthAnaM nAsaratpurametya vishrAmavAre svAchArAd bhajanagehaM pravishya paThitumuttasthau|


tataH paraM yIshurgAlIlpradeshIyakapharnAhUmnagara upasthAya vishrAmavAre lokAnupadeShTum ArabdhavAn|


tadA yIshustaM tarjayitvAvadat maunI bhava ito bahirbhava; tataH somedhyabhUtastaM madhyasthAne pAtayitvA ki nchidapyahiMsitvA tasmAd bahirgatavAn|


svachakShuShi yA nAsA vidyate tAm aj nAtvA, bhrAtastava netrAt tR^iNaM bahiH karomIti vAkyaM bhrAtaraM kathaM vaktuM shaknoShi? he kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tato bhrAtushchakShuShastR^iNaM bahiH karttuM sudR^iShTiM prApsyasi|


tataH paraM sA nArI kalashaM sthApayitvA nagaramadhyaM gatvA lokebhyokathAyad


ato hetoritaH paraM ko.apyasmAbhi rjAtito na pratij nAtavyaH|yadyapi pUrvvaM khrIShTo jAtito.asmAbhiH pratij nAtastathApIdAnIM jAtitaH puna rna pratij nAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्