Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 tataH pustakaM badvvA parichArakasya haste samarpya chAsane samupaviShTaH, tato bhajanagR^ihe yAvanto lokA Asan te sarvve.ananyadR^iShTyA taM vilulokire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततः पुस्तकं बद्व्वा परिचारकस्य हस्ते समर्प्य चासने समुपविष्टः, ततो भजनगृहे यावन्तो लोका आसन् ते सर्व्वेऽनन्यदृष्ट्या तं विलुलोकिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততঃ পুস্তকং বদ্ৱ্ৱা পৰিচাৰকস্য হস্তে সমৰ্প্য চাসনে সমুপৱিষ্টঃ, ততো ভজনগৃহে যাৱন্তো লোকা আসন্ তে সৰ্ৱ্ৱেঽনন্যদৃষ্ট্যা তং ৱিলুলোকিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততঃ পুস্তকং বদ্ৱ্ৱা পরিচারকস্য হস্তে সমর্প্য চাসনে সমুপৱিষ্টঃ, ততো ভজনগৃহে যাৱন্তো লোকা আসন্ তে সর্ৱ্ৱেঽনন্যদৃষ্ট্যা তং ৱিলুলোকিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတး ပုသ္တကံ ဗဒွွာ ပရိစာရကသျ ဟသ္တေ သမရ္ပျ စာသနေ သမုပဝိၐ္ဋး, တတော ဘဇနဂၖဟေ ယာဝန္တော လောကာ အာသန် တေ သရွွေ'နနျဒၖၐ္ဋျာ တံ ဝိလုလောကိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tataH pustakaM badvvA paricArakasya hastE samarpya cAsanE samupaviSTaH, tatO bhajanagRhE yAvantO lOkA Asan tE sarvvE'nanyadRSTyA taM vilulOkirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:20
13 अन्तरसन्दर्भाः  

tadAnIM yIshu rjananivahaM jagAda, yUyaM khaDgayaShTIn AdAya mAM kiM chauraM dharttumAyAtAH? ahaM pratyahaM yuShmAbhiH sAkamupavishya samupAdishaM, tadA mAM nAdharata;


svArthaM shaile yat shmashAnaM chakhAna, tanmadhye tatkAyaM nidhAya tasya dvAri vR^ihatpAShANaM dadau|


kintu tadupadeshe sarvve lokA niviShTachittAH sthitAstasmAt te tatkarttuM nAvakAshaM prApuH|


tato yishayiyabhaviShyadvAdinaH pustake tasya karadatte sati sa tat pustakaM vistAryya yatra vakShyamANAni vachanAni santi tat sthAnaM prApya papATha|


anantaram adyaitAni sarvvANi likhitavachanAni yuShmAkaM madhye siddhAni sa imAM kathAM tebhyaH kathayitumArebhe|


tatastayordvayo rmadhye shimono nAvamAruhya tIrAt ki nchiddUraM yAtuM tasmin vinayaM kR^itvA naukAyAmupavishya lokAn propadiShTavAn|


tataH sarvveShu lokeShu tasya samIpa AgateShu sa upavishya tAn upadeShTum Arabhata|


vishrAmavAre nagarAd bahi rgatvA nadItaTe yatra prArthanAchAra AsIt tatropavishya samAgatA nArIH prati kathAM prAchArayAma|


tad dR^iShTvA pitarastebhyo.akathayat, he isrAyelIyalokA yUyaM kuto .anenAshcharyyaM manyadhve? AvAM nijashaktyA yadvA nijapuNyena kha njamanuShyamenaM gamitavantAviti chintayitvA AvAM prati kuto.ananyadR^iShTiM kurutha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्