Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 tadAnIM yIshuH prAyeNa triMshadvarShavayaska AsIt| laukikaj nAne tu sa yUShaphaH putraH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदानीं यीशुः प्रायेण त्रिंशद्वर्षवयस्क आसीत्। लौकिकज्ञाने तु स यूषफः पुत्रः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদানীং যীশুঃ প্ৰাযেণ ত্ৰিংশদ্ৱৰ্ষৱযস্ক আসীৎ| লৌকিকজ্ঞানে তু স যূষফঃ পুত্ৰঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদানীং যীশুঃ প্রাযেণ ত্রিংশদ্ৱর্ষৱযস্ক আসীৎ| লৌকিকজ্ঞানে তু স যূষফঃ পুত্রঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါနီံ ယီၑုး ပြာယေဏ တြိံၑဒွရ္ၐဝယသ္က အာသီတ်၊ လော်ကိကဇ္ဉာနေ တု သ ယူၐဖး ပုတြး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadAnIM yIzuH prAyENa triMzadvarSavayaska AsIt| laukikajnjAnE tu sa yUSaphaH putraH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:23
20 अन्तरसन्दर्भाः  

ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|


tasya suto yAkUb tasya suto yUShaph tasya jAyA mariyam; tasya garbhe yIshurajani, tameva khrIShTam (arthAd abhiShiktaM) vadanti|


tasya putro dAyUd rAjaH tasmAd mR^itoriyasya jAyAyAM sulemAn jaj ne|


kimayaM sUtradhArasya putro nahi? etasya mAtu rnAma cha kiM mariyam nahi? yAkub-yUShaph-shimon-yihUdAshcha kimetasya bhrAtaro nahi?


anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


kimayaM mariyamaH putrastaj nA no? kimayaM yAkUb-yosi-yihudA-shimonAM bhrAtA no? asya bhaginyaH kimihAsmAbhiH saha no? itthaM te tadarthe pratyUhaM gatAH|


tAdR^ishaM dR^iShTvA tasya janako jananI cha chamachchakratuH ki ncha tasya mAtA tamavadat, he putra, kathamAvAM pratItthaM samAcharastvam? pashya tava pitAha ncha shokAkulau santau tvAmanvichChAvaH sma|


iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|


tataH sarvve tasmin anvarajyanta, ki ncha tasya mukhAnnirgatAbhiranugrahasya kathAbhishchamatkR^itya kathayAmAsuH kimayaM yUShaphaH putro na?


pashchAt philipo nithanelaM sAkShAtprApyAvadat mUsA vyavasthA granthe bhaviShyadvAdinAM grantheShu cha yasyAkhyAnaM likhitamAste taM yUShaphaH putraM nAsaratIyaM yIshuM sAkShAd akArShma vayaM|


yUShaphaH putro yIshu ryasya mAtApitarau vayaM jAnIma eSha kiM saeva na? tarhi svargAd avAroham iti vAkyaM kathaM vaktti?


he thiyaphila, yIshuH svamanonItAn preritAn pavitreNAtmanA samAdishya yasmin dine svargamArohat yAM yAM kriyAmakarot yadyad upAdishachcha tAni sarvvANi pUrvvaM mayA likhitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्