Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 tataH sokathayat nirUpitAdadhikaM na gR^ihlita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ततः सोकथयत् निरूपितादधिकं न गृह्लित।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততঃ সোকথযৎ নিৰূপিতাদধিকং ন গৃহ্লিত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততঃ সোকথযৎ নিরূপিতাদধিকং ন গৃহ্লিত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတး သောကထယတ် နိရူပိတာဒဓိကံ န ဂၖဟ္လိတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tataH sOkathayat nirUpitAdadhikaM na gRhlita|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:13
15 अन्तरसन्दर्भाः  

yUShmAn pratItareShAM yAdR^isho vyavahAro yuShmAkaM priyaH, yUyaM tAn prati tAdR^ishAneva vyavahArAn vidhatta; yasmAd vyavasthAbhaviShyadvAdinAM vachanAnAm iti sAram|


kintu sakkeyo daNDAyamAno vaktumArebhe, he prabho pashya mama yA sampattirasti tadarddhaM daridrebhyo dade, aparam anyAyaM kR^itvA kasmAdapi yadi kadApi ki nchit mayA gR^ihItaM tarhi tachchaturguNaM dadAmi|


tataH paraM karasa nchAyino majjanArtham Agatya paprachChuH he guro kiM karttavyamasmAbhiH?


anantaraM senAgaNa etya paprachCha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArShTa tathA mR^iShApavAdaM mA kuruta nijavetanena cha santuShya tiShThata|


lobhino madyapA nindakA upadrAviNo vA ta Ishvarasya rAjyabhAgino na bhaviShyanti|


choraH punashchairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvR^ittyA parishramaM karotu|


ato hetoretAvatsAkShimeghai rveShTitAH santo vayamapi sarvvabhAram AshubAdhakaM pApa ncha nikShipyAsmAkaM gamanAya nirUpite mArge dhairyyeNa dhAvAma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्