Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiM ncha yasya khAdyadravyaM vidyate sopi tathaiva karotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ সোৱাদীৎ যস্য দ্ৱে ৱসনে ৱিদ্যেতে স ৱস্ত্ৰহীনাযৈকং ৱিতৰতু কিংঞ্চ যস্য খাদ্যদ্ৰৱ্যং ৱিদ্যতে সোপি তথৈৱ কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ সোৱাদীৎ যস্য দ্ৱে ৱসনে ৱিদ্যেতে স ৱস্ত্রহীনাযৈকং ৱিতরতু কিংঞ্চ যস্য খাদ্যদ্রৱ্যং ৱিদ্যতে সোপি তথৈৱ করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သောဝါဒီတ် ယသျ ဒွေ ဝသနေ ဝိဒျေတေ သ ဝသ္တြဟီနာယဲကံ ဝိတရတု ကိံဉ္စ ယသျ ခါဒျဒြဝျံ ဝိဒျတေ သောပိ တထဲဝ ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sOvAdIt yasya dvE vasanE vidyEtE sa vastrahInAyaikaM vitaratu kiMnjca yasya khAdyadravyaM vidyatE sOpi tathaiva karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:11
22 अन्तरसन्दर्भाः  

tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


tata eva yuShmAbhirantaHkaraNaM (IshvarAya) nivedyatAM tasmin kR^ite yuShmAkaM sarvvANi shuchitAM yAsyanti|


iti kathAM shrutvA yIshustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


kintu sakkeyo daNDAyamAno vaktumArebhe, he prabho pashya mama yA sampattirasti tadarddhaM daridrebhyo dade, aparam anyAyaM kR^itvA kasmAdapi yadi kadApi ki nchit mayA gR^ihItaM tarhi tachchaturguNaM dadAmi|


kintu yihUdAH samIpe mudrAsampuTakasthiteH kechid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM kretuM vA daridrebhyaH ki nchid vitarituM kathitavAn|


sa saparivAro bhakta IshvaraparAyaNashchAsIt; lokebhyo bahUni dAnAdIni datvA nirantaram Ishvare prArthayA nchakre|


he karNIliya tvadIyA prArthanA Ishvarasya karNagocharIbhUtA tava dAnAdi cha sAkShisvarUpaM bhUtvA tasya dR^iShTigocharamabhavat|


kintu sa taM dR^iShTvA bhIto.akathayat, he prabho kiM? tadA tamavadat tava prArthanA dAnAdi cha sAkShisvarUpaM bhUtveshvarasya gocharamabhavat|


choraH punashchairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvR^ittyA parishramaM karotu|


ihaloke ye dhaninaste chittasamunnatiM chapale dhane vishvAsa ncha na kurvvatAM kintu bhogArtham asmabhyaM prachuratvena sarvvadAtA


yo.amara Ishvarastasmin vishvasantu sadAchAraM kurvvantu satkarmmadhanena dhanino sukalA dAtArashcha bhavantu,


yato yuShmAbhiH pavitralokAnAM ya upakAro .akAri kriyate cha teneshvarasya nAmne prakAshitaM prema shrama ncha vismarttum Ishvaro.anyAyakArI na bhavati|


kleshakAle pitR^ihInAnAM vidhavAnA ncha yad avekShaNaM saMsArAchcha niShkala Nkena yad AtmarakShaNaM tadeva piturIshvarasya sAkShAt shuchi rnirmmalA cha bhaktiH|


he mama bhrAtaraH, mama pratyayo.astIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tena kiM phalaM? tena pratyayena kiM tasya paritrANaM bhavituM shaknoti?


sAMsArikajIvikAprApto yo janaH svabhrAtaraM dInaM dR^iShTvA tasmAt svIyadayAM ruNaddhi tasyAntara Ishvarasya prema kathaM tiShThet?


Ishvare .ahaM prIya ityuktvA yaH kashchit svabhrAtaraM dveShTi so .anR^itavAdI| sa yaM dR^iShTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IshvaraM na dR^iShTavAn kathaM tasmin prema karttuM shaknuyAt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्