Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tadAnIM lokAstaM paprachChustarhi kiM karttavyamasmAbhiH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদানীং লোকাস্তং পপ্ৰচ্ছুস্তৰ্হি কিং কৰ্ত্তৱ্যমস্মাভিঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদানীং লোকাস্তং পপ্রচ্ছুস্তর্হি কিং কর্ত্তৱ্যমস্মাভিঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါနီံ လောကာသ္တံ ပပြစ္ဆုသ္တရှိ ကိံ ကရ္တ္တဝျမသ္မာဘိး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadAnIM lOkAstaM papracchustarhi kiM karttavyamasmAbhiH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:10
7 अन्तरसन्दर्भाः  

tataH paraM karasa nchAyino majjanArtham Agatya paprachChuH he guro kiM karttavyamasmAbhiH?


anantaraM senAgaNa etya paprachCha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArShTa tathA mR^iShApavAdaM mA kuruta nijavetanena cha santuShya tiShThata|


tasmAd ibrAhIm asmAkaM pitA kathAmIdR^ishIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuShmAnahaM yathArthaM vadAmi pAShANebhya etebhya Ishvara ibrAhImaH santAnotpAdane samarthaH|


pashchAt sa tau bahirAnIya pR^iShTavAn he mahechChau paritrANaM prAptuM mayA kiM karttavyaM?


etAdR^ishIM kathAM shrutvA teShAM hR^idayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyashcha kathitavantaH, he bhrAtR^igaNa vayaM kiM kariShyAmaH?


tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


tadA kampamAno vismayApannashcha sovadat he prabho mayA kiM karttavyaM? bhavata ichChA kA? tataH prabhurAj nApayad utthAya nagaraM gachCha tatra tvayA yat karttavyaM tad vadiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्