Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:41 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

41 te.asambhavaM j nAtvA sAnandA na pratyayan| tataH sa tAn paprachCha, atra yuShmAkaM samIpe khAdyaM ki nchidasti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 তেঽসম্ভৱং জ্ঞাৎৱা সানন্দা ন প্ৰত্যযন্| ততঃ স তান্ পপ্ৰচ্ছ, অত্ৰ যুষ্মাকং সমীপে খাদ্যং কিঞ্চিদস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 তেঽসম্ভৱং জ্ঞাৎৱা সানন্দা ন প্রত্যযন্| ততঃ স তান্ পপ্রচ্ছ, অত্র যুষ্মাকং সমীপে খাদ্যং কিঞ্চিদস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တေ'သမ္ဘဝံ ဇ္ဉာတွာ သာနန္ဒာ န ပြတျယန်၊ တတး သ တာန် ပပြစ္ဆ, အတြ ယုၐ္မာကံ သမီပေ ခါဒျံ ကိဉ္စိဒသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tE'sambhavaM jnjAtvA sAnandA na pratyayan| tataH sa tAn papraccha, atra yuSmAkaM samIpE khAdyaM kinjcidasti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:41
14 अन्तरसन्दर्भाः  

kintu yIshuH punarjIvan tasyai darshanaM dattavAniti shrutvA te na pratyayan|


tAvapi gatvAnyashiShyebhyastAM kathAM kathayA nchakratuH kintu tayoH kathAmapi te na pratyayan|


sheShata ekAdashashiShyeShu bhojanopaviShTeShu yIshustebhyo darshanaM dadau tathotthAnAt paraM taddarshanaprAptalokAnAM kathAyAmavishvAsakaraNAt teShAmavishvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|


tathA teShAM samIpe ye kShudramatsyA Asan tAnapyAdAya IshvaraguNAn saMkIrtya pariveShayitum AdiShTavAn|


kintu tAsAM kathAm anarthakAkhyAnamAtraM buddhvA kopi na pratyait|


tathA yUyamapi sAmprataM shokAkulA bhavatha kintu punarapi yuShmabhyaM darshanaM dAsyAmi tena yuShmAkam antaHkaraNAni sAnandAni bhaviShyanti, yuShmAkaM tam Ananda ncha kopi harttuM na shakShyati|


tadA yIshurapR^ichChat, he vatsA sannidhau ki nchit khAdyadravyam Aste? te.avadan kimapi nAsti|


tataH pitarasya svaraM shruvA sA harShayuktA satI dvAraM na mochayitvA pitaro dvAre tiShThatIti vArttAM vaktum abhyantaraM dhAvitvA gatavatI|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्