Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 pashchAdbhojanopaveshakAle sa pUpaM gR^ihItvA IshvaraguNAn jagAda ta ncha bhaMktvA tAbhyAM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 পশ্চাদ্ভোজনোপৱেশকালে স পূপং গৃহীৎৱা ঈশ্ৱৰগুণান্ জগাদ তঞ্চ ভংক্ত্ৱা তাভ্যাং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 পশ্চাদ্ভোজনোপৱেশকালে স পূপং গৃহীৎৱা ঈশ্ৱরগুণান্ জগাদ তঞ্চ ভংক্ত্ৱা তাভ্যাং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ပၑ္စာဒ္ဘေါဇနောပဝေၑကာလေ သ ပူပံ ဂၖဟီတွာ ဤၑွရဂုဏာန် ဇဂါဒ တဉ္စ ဘံက္တွာ တာဘျာံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 pazcAdbhOjanOpavEzakAlE sa pUpaM gRhItvA IzvaraguNAn jagAda tanjca bhaMktvA tAbhyAM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:30
14 अन्तरसन्दर्भाः  

anantaraM sa manujAn yavasoparyyupaveShTum Aj nApayAmAsa; apara tat pUpapa nchakaM mInadvaya ncha gR^ihlan svargaM prati nirIkShyeshvarIyaguNAn anUdya bhaMktvA shiShyebhyo dattavAn, shiShyAshcha lokebhyo daduH|


tAn saptapUpAn mInAMshcha gR^ihlan IshvarIyaguNAn anUdya bhaMktvA shiShyebhyo dadau, shiShyA lokebhyo daduH|


anantaraM teShAmashanakAle yIshuH pUpamAdAyeshvarIyaguNAnanUdya bhaMktvA shiShyebhyaH pradAya jagAda, madvapuHsvarUpamimaM gR^ihItvA khAdata|


apara ncha teShAM bhojanasamaye yIshuH pUpaM gR^ihItveshvaraguNAn anukIrtya bha NktvA tebhyo dattvA babhAShe, etad gR^ihItvA bhu njIdhvam etanmama vigraharUpaM|


atha sa tAn pa nchapUpAn matsyadvaya ncha dhR^itvA svargaM pashyan IshvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lokebhyaH pariveShayituM shiShyebhyo dattavAn dvA matsyau cha vibhajya sarvvebhyo dattavAn|


tataH sa tAllokAn bhuvi samupaveShTum Adishya tAn sapta pUpAn dhR^itvA IshvaraguNAn anukIrttayAmAsa, bhaMktvA pariveShayituM shiShyAn prati dadau, tataste lokebhyaH pariveShayAmAsuH|


tataH pUpaM gR^ihItvA IshvaraguNAn kIrttayitvA bha NktA tebhyo datvAvadat, yuShmadarthaM samarpitaM yanmama vapustadidaM, etat karmma mama smaraNArthaM kurudhvaM|


tau sAdhayitvAvadatAM sahAvAbhyAM tiShTha dine gate sati rAtrirabhUt; tataH sa tAbhyAM sArddhaM sthAtuM gR^ihaM yayau|


tataH pathaH sarvvaghaTanAyAH pUpabha njanena tatparichayasya cha sarvvavR^ittAntaM tau vaktumArebhAte|


tataH sa tAn pa ncha pUpAn mInadvaya ncha gR^ihItvA svargaM vilokyeshvaraguNAn kIrttayA nchakre bha NktA cha lokebhyaH pariveShaNArthaM shiShyeShu samarpayAmbabhUva|


tato yIshustAn pUpAnAdAya Ishvarasya guNAn kIrttayitvA shiShyeShu samArpayat tataste tebhya upaviShTalokebhyaH pUpAn yatheShTamatsya ncha prAduH|


preritAnAm upadeshe sa Ngatau pUpabha njane prArthanAsu cha manaHsaMyogaM kR^itvAtiShThan|


sarvva ekachittIbhUya dine dine mandire santiShThamAnA gR^ihe gR^ihe cha pUpAnabha njanta Ishvarasya dhanyavAdaM kurvvanto lokaiH samAdR^itAH paramAnandena saralAntaHkaraNena bhojanaM pAna nchakurvvan|


iti vyAhR^itya paulaM pUpaM gR^ihItveshvaraM dhanyaM bhAShamANastaM bhaMktvA bhoktum ArabdhavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्