Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tataste punaH sAhamino bhUtvAvadan, eSha gAlIla etatsthAnaparyyante sarvvasmin yihUdAdeshe sarvvAllokAnupadishya kupravR^ittiM grAhItavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তে পুনঃ সাহমিনো ভূৎৱাৱদন্, এষ গালীল এতৎস্থানপৰ্য্যন্তে সৰ্ৱ্ৱস্মিন্ যিহূদাদেশে সৰ্ৱ্ৱাল্লোকানুপদিশ্য কুপ্ৰৱৃত্তিং গ্ৰাহীতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তে পুনঃ সাহমিনো ভূৎৱাৱদন্, এষ গালীল এতৎস্থানপর্য্যন্তে সর্ৱ্ৱস্মিন্ যিহূদাদেশে সর্ৱ্ৱাল্লোকানুপদিশ্য কুপ্রৱৃত্তিং গ্রাহীতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တေ ပုနး သာဟမိနော ဘူတွာဝဒန်, ဧၐ ဂါလီလ ဧတတ္သ္ထာနပရျျန္တေ သရွွသ္မိန် ယိဟူဒါဒေၑေ သရွွာလ္လောကာနုပဒိၑျ ကုပြဝၖတ္တိံ ဂြာဟီတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastE punaH sAhaminO bhUtvAvadan, ESa gAlIla EtatsthAnaparyyantE sarvvasmin yihUdAdEzE sarvvAllOkAnupadizya kupravRttiM grAhItavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:5
24 अन्तरसन्दर्भाः  

itthaM yIshuH svadvAdashashiShyANAmAj nApanaM samApya pure pura upadeShTuM susaMvAdaM prachArayituM tatsthAnAt pratasthe|


anantaraM herod saMj nake rAj ni rAjyaM shAsati yihUdIyadeshasya baitlehami nagare yIshau jAtavati cha, katipayA jyotirvvudaH pUrvvasyA disho yirUshAlamnagaraM sametya kathayamAsuH,


tadA nijavAkyamagrAhyamabhUt, kalahashchApyabhUt, pIlAta iti vilokya lokAnAM samakShaM toyamAdAya karau prakShAlyAvochat, etasya dhArmmikamanuShyasya shoNitapAte nirdoSho.ahaM, yuShmAbhireva tad budhyatAM|


anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|


anantaraM yohani bandhanAlaye baddhe sati yIshu rgAlIlpradeshamAgatya IshvararAjyasya susaMvAdaM prachArayan kathayAmAsa,


itthaM kathAkathanAd adhyApakAH phirUshinashcha satarkAH


tathApi te punarenaM krushe vyadha ityuktvA prochchairdR^iDhaM prArthayA nchakrire;


tadA pIlAto gAlIlapradeshasya nAma shrutvA paprachCha, kimayaM gAlIlIyo lokaH?


pare.ahani yIshau gAlIlaM gantuM nishchitachetasi sati philipanAmAnaM janaM sAkShAtprApyAvochat mama pashchAd AgachCha|


kintu enaM dUrIkuru, enaM dUrIkuru, enaM krushe vidha, iti kathAM kathayitvA te ravitum Arabhanta; tadA pIlAtaH kathitavAn yuShmAkaM rAjAnaM kiM krushe vedhiShyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kopi rAjAsmAkaM nAsti|


itthaM yIshurgAlIlapradeshe AshcharyyakArmma prArambha nijamahimAnaM prAkAshayat tataH shiShyAstasmin vyashvasan|


kechid akathayan eShaeva sobhiShikttaH kintu kechid avadan sobhiShikttaH kiM gAlIl pradeshe janiShyate?


tataste vyAharan tvamapi kiM gAlIlIyalokaH? vivichya pashya galIli kopi bhaviShyadvAdI notpadyate|


yato yohanA majjane prachArite sati sa gAlIladeshamArabhya samastayihUdIyadeshaM vyApnot;


tasmAd atIva bhinnavAkyatve sati te paulaM khaNDaM khaNDaM kariShyantItyAsha NkayA sahasrasenApatiH senAgaNaM tatsthAnaM yAtuM sabhAto balAt paulaM dhR^itvA durgaM neta nchAj nApayat|


etadvAkye shrute teShAM hR^idayAni viddhAnyabhavan tataste tAn hantuM mantritavantaH|


imAM kathAM shrutvA te manaHsu biddhAH santastaM prati dantagharShaNam akurvvan|


tadA te prochchaiH shabdaM kR^itvA karNeShva NgulI rnidhAya ekachittIbhUya tam Akraman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्