Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:40 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

40 kintvanyastaM tarjayitvAvadat, IshvarAttava ki nchidapi bhayaM nAsti kiM? tvamapi samAnadaNDosi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्त्वन्यस्तं तर्जयित्वावदत्, ईश्वरात्तव किञ्चिदपि भयं नास्ति किं? त्वमपि समानदण्डोसि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্ত্ৱন্যস্তং তৰ্জযিৎৱাৱদৎ, ঈশ্ৱৰাত্তৱ কিঞ্চিদপি ভযং নাস্তি কিং? ৎৱমপি সমানদণ্ডোসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্ত্ৱন্যস্তং তর্জযিৎৱাৱদৎ, ঈশ্ৱরাত্তৱ কিঞ্চিদপি ভযং নাস্তি কিং? ৎৱমপি সমানদণ্ডোসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တွနျသ္တံ တရ္ဇယိတွာဝဒတ်, ဤၑွရာတ္တဝ ကိဉ္စိဒပိ ဘယံ နာသ္တိ ကိံ? တွမပိ သမာနဒဏ္ဍောသိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintvanyastaM tarjayitvAvadat, IzvarAttava kinjcidapi bhayaM nAsti kiM? tvamapi samAnadaNPOsi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:40
12 अन्तरसन्दर्भाः  

tena ye daNDadvayAvasthite samAyAtAsteShAm ekaiko jano mudrAchaturthAMshaM prApnot|


tadA sa tAn uktavAn, he alpavishvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgara ncha tarjayAmAsa, tato nirvvAtamabhavat|


tarhi kasmAd bhetavyam ityahaM vadAmi, yaH sharIraM nAshayitvA narakaM nikSheptuM shaknoti tasmAdeva bhayaM kuruta, punarapi vadAmi tasmAdeva bhayaM kuruta|


tadobhayapArshvayo rviddhau yAvaparAdhinau tayorekastaM vinindya babhAShe, chettvam abhiShiktosi tarhi svamAvA ncha rakSha|


yogyapAtre AvAM svasvakarmmaNAM samuchitaphalaM prApnuvaH kintvanena kimapi nAparAddhaM|


yUyaM timirasya viphalakarmmaNAm aMshino na bhUtvA teShAM doShitvaM prakAshayata|


he prabho nAmadheyAtte ko na bhItiM gamiShyati| ko vA tvadIyanAmnashcha prashaMsAM na kariShyati| kevalastvaM pavitro .asi sarvvajAtIyamAnavAH| tvAmevAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vichArAj nAH prAdurbhAvaM gatAH kila||


svakIyavyathAvraNakAraNAchcha svargastham anindan svakriyAbhyashcha manAMsi na parAvarttayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्