Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 tadA pIlAtaH pradhAnayAjakAdilokAn jagAd, ahametasya kamapyaparAdhaM nAptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तदा पीलातः प्रधानयाजकादिलोकान् जगाद्, अहमेतस्य कमप्यपराधं नाप्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তদা পীলাতঃ প্ৰধানযাজকাদিলোকান্ জগাদ্, অহমেতস্য কমপ্যপৰাধং নাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তদা পীলাতঃ প্রধানযাজকাদিলোকান্ জগাদ্, অহমেতস্য কমপ্যপরাধং নাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တဒါ ပီလာတး ပြဓာနယာဇကာဒိလောကာန် ဇဂါဒ်, အဟမေတသျ ကမပျပရာဓံ နာပ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tadA pIlAtaH pradhAnayAjakAdilOkAn jagAd, ahamEtasya kamapyaparAdhaM nAptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:4
13 अन्तरसन्दर्भाः  

aparaM vichArAsanopaveshanakAle pIlAtasya patnI bhR^ityaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkR^ite.adyAhaM svapne prabhUtakaShTamalabhe|


tasmAt pIlAtaH kathitavAn kutaH? sa kiM kukarmma kR^itavAn? kintu te punashcha ruvanto vyAjahrustaM krushe vedhaya|


tataH sa tR^itIyavAraM jagAda kutaH? sa kiM karmma kR^itavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kevalaM tADayitvAmuM tyajAmi|


tadA satyaM kiM? etAM kathAM paShTvA pIlAtaH punarapi bahirgatvA yihUdIyAn abhAShata, ahaM tasya kamapyaparAdhaM na prApnomi|


kintveSha janaH prANanAsharhaM kimapi karmma na kR^itavAn ityajAnAM tathApi sa mahArAjasya sannidhau vichArito bhavituM prArthayata tasmAt tasya samIpaM taM preShayituM matimakaravam|


yaM yIshuM yUyaM parakareShu samArpayata tato yaM pIlAto mochayitum eैchChat tathApi yUyaM tasya sAkShAn nA NgIkR^itavanta ibrAhIma ishAko yAkUbashcheshvaro.arthAd asmAkaM pUrvvapuruShANAm IshvaraH svaputrasya tasya yIsho rmahimAnaM prAkAshayat|


aparam asmAkaM tAdR^ishamahAyAjakasya prayojanamAsId yaH pavitro .ahiMsako niShkala NkaH pApibhyo bhinnaH svargAdapyuchchIkR^itashcha syAt|


niShkala NkanirmmalameShashAvakasyeva khrIShTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha|


sa kimapi pApaM na kR^itavAn tasya vadane kApi Chalasya kathA nAsIt|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्