Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 tatra lokasaMghastiShThan dadarsha; te teShAM shAsakAshcha tamupahasya jagaduH, eSha itarAn rakShitavAn yadIshvareNAbhiruchito .abhiShiktastrAtA bhavati tarhi svamadhunA rakShatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তত্ৰ লোকসংঘস্তিষ্ঠন্ দদৰ্শ; তে তেষাং শাসকাশ্চ তমুপহস্য জগদুঃ, এষ ইতৰান্ ৰক্ষিতৱান্ যদীশ্ৱৰেণাভিৰুচিতো ঽভিষিক্তস্ত্ৰাতা ভৱতি তৰ্হি স্ৱমধুনা ৰক্ষতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তত্র লোকসংঘস্তিষ্ঠন্ দদর্শ; তে তেষাং শাসকাশ্চ তমুপহস্য জগদুঃ, এষ ইতরান্ রক্ষিতৱান্ যদীশ্ৱরেণাভিরুচিতো ঽভিষিক্তস্ত্রাতা ভৱতি তর্হি স্ৱমধুনা রক্ষতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတြ လောကသံဃသ္တိၐ္ဌန် ဒဒရ္ၑ; တေ တေၐာံ ၑာသကာၑ္စ တမုပဟသျ ဇဂဒုး, ဧၐ ဣတရာန် ရက္ၐိတဝါန် ယဒီၑွရေဏာဘိရုစိတော 'ဘိၐိက္တသ္တြာတာ ဘဝတိ တရှိ သွမဓုနာ ရက္ၐတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:35
24 अन्तरसन्दर्भाः  

kenApi na virodhaM sa vivAda ncha kariShyati| na cha rAjapathe tena vachanaM shrAvayiShyate|


aparam eSha mama priyaH putra etasminneva mama mahAsantoSha etAdR^ishI vyomajA vAg babhUva|


tadaitAH sarvvAH kathAH shrutvA lobhiphirUshinastamupajahasuH|


pashchAt pIlAtaH pradhAnayAjakAn shAsakAn lokAMshcha yugapadAhUya babhAShe,


tadobhayapArshvayo rviddhau yAvaparAdhinau tayorekastaM vinindya babhAShe, chettvam abhiShiktosi tarhi svamAvA ncha rakSha|


aparaM mAnuShairavaj nAtasya kintvIshvareNAbhiruchitasya bahumUlyasya jIvatprastarasyeva tasya prabhoH sannidhim AgatA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्