Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 atha te yIshuM gR^ihItvA yAnti, etarhi grAmAdAgataM shimonanAmAnaM kurINIyaM janaM dhR^itvA yIshoH pashchAnnetuM tasya skandhe krushamarpayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 अथ ते यीशुं गृहीत्वा यान्ति, एतर्हि ग्रामादागतं शिमोननामानं कुरीणीयं जनं धृत्वा यीशोः पश्चान्नेतुं तस्य स्कन्धे क्रुशमर्पयामासुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অথ তে যীশুং গৃহীৎৱা যান্তি, এতৰ্হি গ্ৰামাদাগতং শিমোননামানং কুৰীণীযং জনং ধৃৎৱা যীশোঃ পশ্চান্নেতুং তস্য স্কন্ধে ক্ৰুশমৰ্পযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অথ তে যীশুং গৃহীৎৱা যান্তি, এতর্হি গ্রামাদাগতং শিমোননামানং কুরীণীযং জনং ধৃৎৱা যীশোঃ পশ্চান্নেতুং তস্য স্কন্ধে ক্রুশমর্পযামাসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အထ တေ ယီၑုံ ဂၖဟီတွာ ယာန္တိ, ဧတရှိ ဂြာမာဒါဂတံ ၑိမောနနာမာနံ ကုရီဏီယံ ဇနံ ဓၖတွာ ယီၑေား ပၑ္စာန္နေတုံ တသျ သ္ကန္ဓေ ကြုၑမရ္ပယာမာသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 atha tE yIzuM gRhItvA yAnti, Etarhi grAmAdAgataM zimOnanAmAnaM kurINIyaM janaM dhRtvA yIzOH pazcAnnEtuM tasya skandhE kruzamarpayAmAsuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:26
11 अन्तरसन्दर्भाः  

yadi kashchit tvAM kroshamekaM nayanArthaM anyAyato dharati, tadA tena sArdhdaM kroshadvayaM yAhi|


yaH kashchit svIyaM krushaM vahan mama pashchAnna gachChati, sopi mama shiShyo bhavituM na shakShyati|


rAjadrohavadhayoraparAdhena kArAsthaM yaM janaM te yayAchire taM mochayitvA yIshuM teShAmichChAyAM samArpayat|


aparaM sa sarvvAnuvAcha, kashchid yadi mama pashchAd gantuM vA nChati tarhi sa svaM dAmyatu, dine dine krushaM gR^ihItvA cha mama pashchAdAgachChatu|


apara ncha barNabbAH, shimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAj nA saha kR^itavidyAाbhyAso minahem, shaulashchaite ye kiyanto janA bhaviShyadvAdina upadeShTArashchAntiyakhiyAnagarasthamaNDalyAm Asan,


phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradeshanivAsino romanagarAd AgatA yihUdIyalokA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayo lokAshcha ye vayam


preritAnAM samakSham Anayan, tataste prArthanAM kR^itvA teShAM shiraHsu hastAn Arpayan|


tena libarttinIyanAmnA vikhyAtasa Nghasya katipayajanAH kurINIyasikandarIya-kilikIyAshIyAdeshIyAH kiyanto janAshchotthAya stiphAnena sArddhaM vyavadanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्