Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 rAjyaviparyyayakArakoyam ityuktvA manuShyamenaM mama nikaTamAnaiShTa kintu pashyata yuShmAkaM samakSham asya vichAraM kR^itvApi proktApavAdAnurUpeNAsya kopyaparAdhaH sapramANo na jAtaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৰাজ্যৱিপৰ্য্যযকাৰকোযম্ ইত্যুক্ত্ৱা মনুষ্যমেনং মম নিকটমানৈষ্ট কিন্তু পশ্যত যুষ্মাকং সমক্ষম্ অস্য ৱিচাৰং কৃৎৱাপি প্ৰোক্তাপৱাদানুৰূপেণাস্য কোপ্যপৰাধঃ সপ্ৰমাণো ন জাতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 রাজ্যৱিপর্য্যযকারকোযম্ ইত্যুক্ত্ৱা মনুষ্যমেনং মম নিকটমানৈষ্ট কিন্তু পশ্যত যুষ্মাকং সমক্ষম্ অস্য ৱিচারং কৃৎৱাপি প্রোক্তাপৱাদানুরূপেণাস্য কোপ্যপরাধঃ সপ্রমাণো ন জাতঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ရာဇျဝိပရျျယကာရကောယမ် ဣတျုက္တွာ မနုၐျမေနံ မမ နိကဋမာနဲၐ္ဋ ကိန္တု ပၑျတ ယုၐ္မာကံ သမက္ၐမ် အသျ ဝိစာရံ ကၖတွာပိ ပြောက္တာပဝါဒါနုရူပေဏာသျ ကောပျပရာဓး သပြမာဏော န ဇာတး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 rAjyaviparyyayakArakOyam ityuktvA manuSyamEnaM mama nikaTamAnaiSTa kintu pazyata yuSmAkaM samakSam asya vicAraM kRtvApi prOktApavAdAnurUpENAsya kOpyaparAdhaH sapramANO na jAtaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:14
10 अन्तरसन्दर्भाः  

aparaM vichArAsanopaveshanakAle pIlAtasya patnI bhR^ityaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkR^ite.adyAhaM svapne prabhUtakaShTamalabhe|


tadA nijavAkyamagrAhyamabhUt, kalahashchApyabhUt, pIlAta iti vilokya lokAnAM samakShaM toyamAdAya karau prakShAlyAvochat, etasya dhArmmikamanuShyasya shoNitapAte nirdoSho.ahaM, yuShmAbhireva tad budhyatAM|


etannirAgonaraprANaparakarArpaNAt kaluShaM kR^itavAnahaM| tadA ta uditavantaH, tenAsmAkaM kiM? tvayA tad budhyatAm|


yIshurakShaNAya niyuktaH shatasenApatistatsa Nginashcha tAdR^ishIM bhUkampAdighaTanAM dR^iShTvA bhItA avadan, eSha Ishvaraputro bhavati|


prANahananasya kamapi hetum aprApyApi pIlAtasya nikaTe tasya vadhaM prArthayanta|


tatrasthA lokAH thiShalanIkIsthalokebhyo mahAtmAna Asan yata itthaM bhavati na veti j nAtuM dine dine dharmmagranthasyAlochanAM kR^itvA svairaM kathAm agR^ihlan|


aparam asmAkaM tAdR^ishamahAyAjakasya prayojanamAsId yaH pavitro .ahiMsako niShkala NkaH pApibhyo bhinnaH svargAdapyuchchIkR^itashcha syAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्