Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 herod tasya senAgaNashcha tamavaj nAya upahAsatvena rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হেৰোদ্ তস্য সেনাগণশ্চ তমৱজ্ঞায উপহাসৎৱেন ৰাজৱস্ত্ৰং পৰিধাপ্য পুনঃ পীলাতং প্ৰতি তং প্ৰাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হেরোদ্ তস্য সেনাগণশ্চ তমৱজ্ঞায উপহাসৎৱেন রাজৱস্ত্রং পরিধাপ্য পুনঃ পীলাতং প্রতি তং প্রাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေရောဒ် တသျ သေနာဂဏၑ္စ တမဝဇ္ဉာယ ဥပဟာသတွေန ရာဇဝသ္တြံ ပရိဓာပျ ပုနး ပီလာတံ ပြတိ တံ ပြာဟိဏောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hErOd tasya sEnAgaNazca tamavajnjAya upahAsatvEna rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:11
16 अन्तरसन्दर्भाः  

tadAnIM rAjA herod yIsho ryashaH shrutvA nijadAseyAn jagAd,


purA herod nijabhrAtu: philipo jAyAyA herodIyAyA anurodhAd yohanaM dhArayitvA baddhA kArAyAM sthApitavAn|


kintu herodo janmAhIyamaha upasthite herodIyAyA duhitA teShAM samakShaM nR^ititvA herodamaprINyat|


tadA sa pratyuvAcha , eliyaH prathamametya sarvvakAryyANi sAdhayiShyati; naraputre cha lipi ryathAste tathaiva sopi bahuduHkhaM prApyAvaj nAsyate|


atha pradhAnayAjakA adhyApakAshcha prottiShThantaH sAhasena tamapavadituM prArebhire|


tataH paraM yIshuH kaNTakamukuTavAn vArttAkIvarNavasanavAMshcha bahirAgachChat| tataH pIlAta uktavAn enaM manuShyaM pashyata|


yato yuShmAkaM sabhAyAM svarNA NgurIyakayukte bhrAjiShNuparichChade puruShe praviShTe malinavastre kasmiMshchid daridre.api praviShTe


yUyaM yadi taM bhrAjiShNuparichChadavasAnaM janaM nirIkShya vadeta bhavAn atrottamasthAna upavishatviti ki ncha taM daridraM yadi vadeta tvam amusmin sthAne tiShTha yadvAtra mama pAdapITha upavisheti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्