Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yIshuH pitaraM yohana nchAhUya jagAda, yuvAM gatvAsmAkaM bhojanArthaM nistArotsavasya dravyANyAsAdayataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যীশুঃ পিতৰং যোহনঞ্চাহূয জগাদ, যুৱাং গৎৱাস্মাকং ভোজনাৰ্থং নিস্তাৰোৎসৱস্য দ্ৰৱ্যাণ্যাসাদযতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যীশুঃ পিতরং যোহনঞ্চাহূয জগাদ, যুৱাং গৎৱাস্মাকং ভোজনার্থং নিস্তারোৎসৱস্য দ্রৱ্যাণ্যাসাদযতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယီၑုး ပိတရံ ယောဟနဉ္စာဟူယ ဇဂါဒ, ယုဝါံ ဂတွာသ္မာကံ ဘောဇနာရ္ထံ နိသ္တာရောတ္သဝသျ ဒြဝျာဏျာသာဒယတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:8
12 अन्तरसन्दर्भाः  

tadAnIM yIshuH pratyavochat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so.anvamanyata|


tasya jAyA dvAvimau nirdoShau prabhoH sarvvAj nA vyavasthAshcha saMmanya IshvaradR^iShTau dhArmmikAvAstAm|


tadA tau paprachChatuH kuchAsAdayAvo bhavataH kechChA?


tR^itIyayAmavelAyAM satyAM prArthanAyAH samaye pitarayohanau sambhUya mandiraM gachChataH|


yaH kha njaH svasthobhavat tena pitarayohanoH karayordhTatayoH satoH sarvve lokA sannidhim AgachChan|


tadA pitarayohanau mantiraM praveShTum udyatau vilokya sa kha njastau ki nchid bhikShitavAn|


tadA pitarayohanoretAdR^ishIm akShebhatAM dR^iShTvA tAvavidvAMsau nIchalokAviti buddhvA Ashcharyyam amanyanta tau cha yIshoH sa Nginau jAtAviti j nAtum ashaknuvan|


tataH pitarayohanau pratyavadatAm IshvarasyAj nAgrahaNaM vA yuShmAkam Aj nAgrahaNam etayo rmadhye Ishvarasya gochare kiM vihitaM? yUyaM tasya vivechanAM kuruta|


itthaM shomiroNdeshIyalokA Ishvarasya kathAm agR^ihlan iti vArttAM yirUshAlamnagarasthapreritAH prApya pitaraM yohana ncha teShAM nikaTe preShitavantaH|


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्