Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:69 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

69 kintvitaH paraM manujasutaH sarvvashaktimata Ishvarasya dakShiNe pArshve samupavekShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

69 किन्त्वितः परं मनुजसुतः सर्व्वशक्तिमत ईश्वरस्य दक्षिणे पार्श्वे समुपवेक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

69 কিন্ত্ৱিতঃ পৰং মনুজসুতঃ সৰ্ৱ্ৱশক্তিমত ঈশ্ৱৰস্য দক্ষিণে পাৰ্শ্ৱে সমুপৱেক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

69 কিন্ত্ৱিতঃ পরং মনুজসুতঃ সর্ৱ্ৱশক্তিমত ঈশ্ৱরস্য দক্ষিণে পার্শ্ৱে সমুপৱেক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

69 ကိန္တွိတး ပရံ မနုဇသုတး သရွွၑက္တိမတ ဤၑွရသျ ဒက္ၐိဏေ ပါရ္ၑွေ သမုပဝေက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

69 kintvitaH paraM manujasutaH sarvvazaktimata Izvarasya dakSiNE pArzvE samupavEkSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:69
19 अन्तरसन्दर्भाः  

yathA mama prabhumidaM vAkyamavadat parameshvaraH| tavArIn pAdapIThaM te yAvannahi karomyahaM| tAvat kAlaM madIye tvaM dakShapArshva upAvisha| ato yadi dAyUd taM prabhuM vadati, rtiha sa kathaM tasya santAno bhavati?


yIshuH pratyavadat, tvaM satyamuktavAn; ahaM yuShmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvashaktimato dakShiNapArshve sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkShadhve|


tadA yIshustaM provAcha bhavAmyaham yUya ncha sarvvashaktimato dakShINapArshve samupavishantaM megha mAruhya samAyAnta ncha manuShyaputraM sandrakShyatha|


atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


kasmiMshchidvAkye yuShmAn pR^iShTe.api mAM na taduttaraM vakShyatha na mAM tyakShyatha cha|


aparaM tebhyo daNDadAnAj nA vA kena kariShyate? yo.asmannimittaM prANAn tyaktavAn kevalaM tanna kintu mR^itagaNamadhyAd utthitavAn, api cheshvarasya dakShiNe pArshve tiShThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrIShTaH kiM tena?


yadi yUyaM khrIShTena sArddham utthApitA abhavata tarhi yasmin sthAne khrIShTa Ishvarasya dakShiNapArshve upaviShTa Aste tasyorddhvasthAnasya viShayAn cheShTadhvaM|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


kathyamAnAnAM vAkyAnAM sAro.ayam asmAkam etAdR^isha eko mahAyAjako.asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn


yataH sa svargaM gatveshvarasya dakShiNe vidyate svargIyadUtAH shAsakA balAni cha tasya vashIbhUtA abhavan|


anantaraM sa sphaTikavat nirmmalam amR^itatoyasya sroto mAm a_urshayat tad Ishvarasya meShashAvakasya cha siMhAsanAt nirgachChati|


aparamahaM yathA jitavAn mama pitrA cha saha tasya siMhAsana upaviShTashchAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upaveshayiShyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्