Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 tataH sa uvAcha, he pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparichayaM vAratrayam apahvoShyase|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততঃ স উৱাচ, হে পিতৰ ৎৱাং ৱদামি, অদ্য কুক্কুটৰৱাৎ পূৰ্ৱ্ৱং ৎৱং মৎপৰিচযং ৱাৰত্ৰযম্ অপহ্ৱোষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততঃ স উৱাচ, হে পিতর ৎৱাং ৱদামি, অদ্য কুক্কুটরৱাৎ পূর্ৱ্ৱং ৎৱং মৎপরিচযং ৱারত্রযম্ অপহ্ৱোষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတး သ ဥဝါစ, ဟေ ပိတရ တွာံ ဝဒါမိ, အဒျ ကုက္ကုဋရဝါတ် ပူရွွံ တွံ မတ္ပရိစယံ ဝါရတြယမ် အပဟွောၐျသေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tataH sa uvAca, hE pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparicayaM vAratrayam apahvOSyasE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:34
9 अन्तरसन्दर्भाः  

tato yIshunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM charaNAyudhasya ravAt pUrvvaM tvaM mAM tri rnA NgIkariShyasi|


kintu so.abhishapya kathitavAn, taM janaM nAhaM parichinomi, tadA sapadi kukkuTo rurAva|


tato yIshuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kShaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnoShyase|


tadA sovadat, he prabhohaM tvayA sArddhaM kArAM mR^iti ncha yAtuM majjitosmi|


aparaM sa paprachCha, yadA mudrAsampuTaM khAdyapAtraM pAdukA ncha vinA yuShmAn prAhiNavaM tadA yuShmAkaM kasyApi nyUnatAsIt? te prochuH kasyApi na|


tadA prabhuNA vyAdhuTya pitare nirIkShite kR^ikavAkuravAt pUrvvaM mAM trirapahnoShyase iti pUrvvoktaM tasya vAkyaM pitaraH smR^itvA


tato yIshuH pratyuktavAn mannimittaM kiM prANAn dAtuM shaknoShi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnoShyase|


kintu pitaraH punarapahnutya kathitavAn; tadAnIM kukkuTo.araut|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्