Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 aparaM prabhuruvAcha, he shimon pashya tita_unA dhAnyAnIva yuShmAn shaitAn chAlayitum aichChat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अपरं प्रभुरुवाच, हे शिमोन् पश्य तितउना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অপৰং প্ৰভুৰুৱাচ, হে শিমোন্ পশ্য তিতউনা ধান্যানীৱ যুষ্মান্ শৈতান্ চালযিতুম্ ঐচ্ছৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অপরং প্রভুরুৱাচ, হে শিমোন্ পশ্য তিতউনা ধান্যানীৱ যুষ্মান্ শৈতান্ চালযিতুম্ ঐচ্ছৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အပရံ ပြဘုရုဝါစ, ဟေ ၑိမောန် ပၑျ တိတဥနာ ဓာနျာနီဝ ယုၐ္မာန် ၑဲတာန် စာလယိတုမ် အဲစ္ဆတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 aparaM prabhuruvAca, hE zimOn pazya tita_unA dhAnyAnIva yuSmAn zaitAn cAlayitum aicchat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:31
13 अन्तरसन्दर्भाः  

pashchAt te gItamekaM saMgIya jaitunAkhyagiriM gatavantaH|


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


tato yIshuH pratyuvAcha he marthe he marthe, tvaM nAnAkAryyeShu chintitavatI vyagrA chAsi,


pashchAt he shaula he shaula kuto mAM tADayasi? svaM prati proktam etaM shabdaM shrutvA


sa naraH sharIranAshArthamasmAbhiH shayatAno haste samarpayitavyastato.asmAkaM prabho ryIsho rdivase tasyAtmA rakShAM gantuM shakShyati|


shayatAnaH kalpanAsmAbhiraj nAtA nahi, ato vayaM yat tena na va nchyAmahe tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


yUyaM prabuddhA jAgratashcha tiShThata yato yuShmAkaM prativAdI yaH shayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiShyAmIti mR^igayate,


tataH paraM svarge uchchai rbhAShamANo ravo .ayaM mayAshrAvi, trANaM shaktishcha rAjatvamadhunaiveshvarasya naH| tathA tenAbhiShiktasya trAtuH parAkramo .abhavatM|| yato nipAtito .asmAkaM bhrAtR^iNAM so .abhiyojakaH| yeneshvarasya naH sAkShAt te .adUShyanta divAnishaM||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्