Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yatrAhaM nistArotsavasya bhojyaM shiShyaiH sArddhaM bhoktuM shaknomi sAtithishAlAा kutra? kathAmimAM prabhustvAM pR^ichChati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशालाा कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যত্ৰাহং নিস্তাৰোৎসৱস্য ভোজ্যং শিষ্যৈঃ সাৰ্দ্ধং ভোক্তুং শক্নোমি সাতিথিশালাा কুত্ৰ? কথামিমাং প্ৰভুস্ত্ৱাং পৃচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যত্রাহং নিস্তারোৎসৱস্য ভোজ্যং শিষ্যৈঃ সার্দ্ধং ভোক্তুং শক্নোমি সাতিথিশালাा কুত্র? কথামিমাং প্রভুস্ত্ৱাং পৃচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတြာဟံ နိသ္တာရောတ္သဝသျ ဘောဇျံ ၑိၐျဲး သာရ္ဒ္ဓံ ဘောက္တုံ ၑက္နောမိ သာတိထိၑာလာा ကုတြ? ကထာမိမာံ ပြဘုသ္တွာံ ပၖစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaM bhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:11
9 अन्तरसन्दर्भाः  

tatra yadi kashchit ki nchid vakShyati, tarhi vadiShyathaH, etasyAM prabhoH prayojanamAste, tena sa tatkShaNAt praheShyati|


sa yat sadanaM pravekShyati tadbhavanapatiM vadataM, gururAha yatra sashiShyohaM nistArotsavIyaM bhojanaM kariShyAmi, sA bhojanashAlA kutrAsti?


tatra kuto mochayathaH? iti chet kopi vakShyati tarhi vakShyathaH prabheाratra prayojanam Aste|


pashchAd yIshustatsthAnam itvA UrddhvaM vilokya taM dR^iShTvAvAdIt, he sakkeya tvaM shIghramavaroha mayAdya tvadgehe vastavyaM|


tadA sovAdIt, nagare praviShTe kashchijjalakumbhamAdAya yuvAM sAkShAt kariShyati sa yanniveshanaM pravishati yuvAmapi tanniveshanaM tatpashchAditvA niveshanapatim iti vAkyaM vadataM,


tataH sa jano dvitIyaprakoShThIyam ekaM shastaM koShThaM darshayiShyati tatra bhojyamAsAdayataM|


iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiShThati tvAmAhUyati cha|


pashyAhaM dvAri tiShThan tad Ahanmi yadi kashchit mama ravaM shrutvA dvAraM mochayati tarhyahaM tasya sannidhiM pravishya tena sArddhaM bhokShye so .api mayA sArddhaM bhokShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्