Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tadA sa jagAda, sAvadhAnA bhavata yathA yuShmAkaM bhramaM kopi na janayati, khIShTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teShAM pashchAnmA gachChata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদা স জগাদ, সাৱধানা ভৱত যথা যুষ্মাকং ভ্ৰমং কোপি ন জনযতি, খীষ্টোহমিত্যুক্ত্ৱা মম নাম্ৰা বহৱ উপস্থাস্যন্তি স কালঃ প্ৰাযেণোপস্থিতঃ, তেষাং পশ্চান্মা গচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদা স জগাদ, সাৱধানা ভৱত যথা যুষ্মাকং ভ্রমং কোপি ন জনযতি, খীষ্টোহমিত্যুক্ত্ৱা মম নাম্রা বহৱ উপস্থাস্যন্তি স কালঃ প্রাযেণোপস্থিতঃ, তেষাং পশ্চান্মা গচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒါ သ ဇဂါဒ, သာဝဓာနာ ဘဝတ ယထာ ယုၐ္မာကံ ဘြမံ ကောပိ န ဇနယတိ, ခီၐ္ဋောဟမိတျုက္တွာ မမ နာမြာ ဗဟဝ ဥပသ္ထာသျန္တိ သ ကာလး ပြာယေဏောပသ္ထိတး, တေၐာံ ပၑ္စာန္မာ ဂစ္ဆတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:8
26 अन्तरसन्दर्भाः  

tathA bahavo mR^iShAbhaviShyadvAdina upasthAya bahUn bhramayiShyanti|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


tadAtra pashya vA tatra pashyeti vAkyaM lokA vakShyanti, kintu teShAM pashchAt mA yAta, mAnugachChata cha|


tadA te paprachChuH, he guro ghaTanedR^ishI kadA bhaviShyati? ghaTanAyA etasyasashchihnaM vA kiM bhaviShyati?


yuddhasyopaplavasya cha vArttAM shrutvA mA sha NkadhvaM, yataH prathamam etA ghaTanA avashyaM bhaviShyanti kintu nApAte yugAnto bhaviShyati|


ahaM nijapitu rnAmnAgatosmi tathApi mAM na gR^ihlItha kintu kashchid yadi svanAmnA samAgamiShyati tarhi taM grahIShyatha|


tasmAt kathitavAn yUyaM nijaiH pApai rmariShyatha yatohaM sa pumAn iti yadi na vishvasitha tarhi nijaiH pApai rmariShyatha|


tato yIshurakathayad yadA manuShyaputram Urdvva utthApayiShyatha tadAhaM sa pumAn kevalaH svayaM kimapi karmma na karomi kintu tAto yathA shikShayati tadanusAreNa vAkyamidaM vadAmIti cha yUyaM j nAtuM shakShyatha|


Ishvarasya rAjye.anyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA va nchyadhvaM, ye vyabhichAriNo devArchchinaH pAradArikAH strIvadAchAriNaH puMmaithunakAriNastaskarA


anarthakavAkyena ko.api yuShmAn na va nchayatu yatastAdR^igAchArahetoranAj nAgrAhiShu lokeShvIshvarasya kopo varttate|


kenApi prakAreNa ko.api yuShmAn na va nchayatu yatastasmAd dinAt pUrvvaM dharmmalopenopasyAtavyaM,


aparaM pApiShThAH khalAshcha lokA bhrAmyanto bhramayantashchottarottaraM duShTatvena varddhiShyante|


he priyatamAH, yUyaM sarvveShvAtmasu na vishvasita kintu te IshvarAt jAtA na vetyAtmanaH parIkShadhvaM yato bahavo mR^iShAbhaviShyadvAdino jaganmadhyam AgatavantaH|


yato bahavaH prava nchakA jagat pravishya yIshukhrIShTo narAvatAro bhUtvAgata etat nA NgIkurvvanti sa eva prava nchakaH khrIShTArishchAsti|


etasya bhaviShyadvaktR^igranthasya vAkyAnAM pAThakaH shrotArashcha tanmadhye likhitAj nAgrAhiNashcha dhanyA yataH sa kAlaH sannikaTaH|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्