Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 apara ncha sa divA mandira upadishya rAchai jaitunAdriM gatvAtiShThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰঞ্চ স দিৱা মন্দিৰ উপদিশ্য ৰাচৈ জৈতুনাদ্ৰিং গৎৱাতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরঞ্চ স দিৱা মন্দির উপদিশ্য রাচৈ জৈতুনাদ্রিং গৎৱাতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရဉ္စ သ ဒိဝါ မန္ဒိရ ဥပဒိၑျ ရာစဲ ဇဲတုနာဒြိံ ဂတွာတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:37
15 अन्तरसन्दर्भाः  

anantaraM teShu yirUshAlamnagarasya samIpaverttino jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgateShu, yIshuH shiShyadvayaM preShayan jagAda,


tatastAn vihAya sa nagarAd baithaniyAgrAmaM gatvA tatra rajanIM yApayAmAsa|


pashchAt te gItamekaM saMgIya jaitunAkhyagiriM gatavantaH|


tadAnIM yIshu rjananivahaM jagAda, yUyaM khaDgayaShTIn AdAya mAM kiM chauraM dharttumAyAtAH? ahaM pratyahaM yuShmAbhiH sAkamupavishya samupAdishaM, tadA mAM nAdharata;


aparehani baithaniyAd Agamanasamaye kShudhArtto babhUva|


atha sAyaMsamaya upasthite yIshurnagarAd bahirvavrAja|


madhyemandiraM samupadishan pratyahaM yuShmAbhiH saha sthitavAnatahaM, tasmin kAle yUyaM mAM nAdIdharata, kintvanena shAstrIyaM vachanaM sedhanIyaM|


tato baitphagIbaithanIyAgrAmayoH samIpe jaitunAdrerantikam itvA shiShyadvayam ityuktvA preShayAmAsa,


aparaM jaitunAdrerupatyakAm itvA shiShyasaMghaH pUrvvadR^iShTAni mahAkarmmANi smR^itvA,


pashchAt sa pratyahaM madhyemandiram upadidesha; tataH pradhAnayAjakA adhyApakAH prAchInAshcha taM nAshayituM chicheShTire;


atha sa tasmAdvahi rgatvA svAchArAnusAreNa jaitunanAmAdriM jagAma shiShyAshcha tatpashchAd yayuH|


nistArotsavAt pUrvvaM dinaShaTke sthite yIshu ryaM pramItam iliyAsaraM shmashAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam AgachChat|


kintu vishvAsaghAtiyihUdAstat sthAnaM parichIyate yato yIshuH shiShyaiH sArddhaM kadAchit tat sthAnam agachChat|


tataH paraM te jaitunanAmnaH parvvatAd vishrAmavArasya pathaH parimANam arthAt prAyeNArddhakroshaM durasthaM yirUshAlamnagaraM parAvR^ityAgachChan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्