Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 অতএৱ ৱিষমাশনেন পানেন চ সাংমাৰিকচিন্তাভিশ্চ যুষ্মাকং চিত্তেষু মত্তেষু তদ্দিনম্ অকস্মাদ্ যুষ্মান্ প্ৰতি যথা নোপতিষ্ঠতি তদৰ্থং স্ৱেষু সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 অতএৱ ৱিষমাশনেন পানেন চ সাংমারিকচিন্তাভিশ্চ যুষ্মাকং চিত্তেষু মত্তেষু তদ্দিনম্ অকস্মাদ্ যুষ্মান্ প্রতি যথা নোপতিষ্ঠতি তদর্থং স্ৱেষু সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 အတဧဝ ဝိၐမာၑနေန ပါနေန စ သာံမာရိကစိန္တာဘိၑ္စ ယုၐ္မာကံ စိတ္တေၐု မတ္တေၐု တဒ္ဒိနမ် အကသ္မာဒ် ယုၐ္မာန် ပြတိ ယထာ နောပတိၐ္ဌတိ တဒရ္ထံ သွေၐု သာဝဓာနာသ္တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:34
37 अन्तरसन्दर्भाः  

aparaM kaNTakAnAM madhye bIjAnyuptAni tadartha eShaH; kenachit kathAyAM shrutAyAM sAMsArikachintAbhi rbhrAntibhishcha sA grasyate, tena sA mA viphalA bhavati|


kintu yUyam AtmArthe sAvadhAnAstiShThata, yato lokA rAjasabhAyAM yuShmAn samarpayiShyanti, tathA bhajanagR^ihe prahariShyanti; yUyaM madarthe deshAdhipAn bhUpAMshcha prati sAkShyadAnAya teShAM sammukhe upasthApayiShyadhve|


tato yIshuH pratyuvAcha he marthe he marthe, tvaM nAnAkAryyeShu chintitavatI vyagrA chAsi,


ataeva yUyamapi sajjamAnAstiShThata yato yasmin kShaNe taM nAprekShadhve tasminneva kShaNe manuShyaputra AgamiShyati|


yUyaM sveShu sAvadhAnAstiShThata; tava bhrAtA yadi tava ki nchid aparAdhyati tarhi taM tarjaya, tena yadi manaH parivarttayati tarhi taM kShamasva|


pR^ithivIsthasarvvalokAn prati taddinam unmAtha iva upasthAsyati|


tadA sa jagAda, sAvadhAnA bhavata yathA yuShmAkaM bhramaM kopi na janayati, khIShTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teShAM pashchAnmA gachChata|


ye kathAM shrutvA yAnti viShayachintAyAM dhanalobhena eेhikasukhe cha majjanta upayuktaphalAni na phalanti ta evoptabIjakaNTakibhUsvarUpAH|


kintu bhrAtR^itvena vikhyAtaH kashchijjano yadi vyabhichArI lobhI devapUjako nindako madyapa upadrAvI vA bhavet tarhi tAdR^ishena mAnavena saha bhojanapAne.api yuShmAbhi rna karttavye ityadhunA mayA likhitaM|


lobhino madyapA nindakA upadrAviNo vA ta Ishvarasya rAjyabhAgino na bhaviShyanti|


indrajAlaM shatrutvaM vivAdo.antarjvalanaM krodhaH kalaho.anaikyaM


yUyaM kimapi na chintayata kintu dhanyavAdayuktAbhyAM prArthanAyA nchAbhyAM sarvvaviShaye svaprArthanIyam IshvarAya nivedayata|


yathA kashchid IshvarasyAnugrahAt na patet, yathA cha tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavet tena cha bahavo.apavitrA na bhaveyuH,


kintu kShapAyAM chaura iva prabho rdinam AgamiShyati tasmin mahAshabdena gaganamaNDalaM lopsyate mUlavastUni cha tApena galiShyante pR^ithivI tanmadhyasthitAni karmmANi cha dhakShyante|


ataeva he priyatamAH, tAni pratIkShamANA yUyaM niShkala NkA aninditAshcha bhUtvA yat shAntyAshritAstiShThathaitasmin yatadhvaM|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्