Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 vastutastu te kha NgadhAraparivva NgaM lapsyante baddhAH santaH sarvvadesheShu nAyiShyante cha ki nchAnyadeshIyAnAM samayopasthitiparyyantaM yirUshAlampuraM taiH padatalai rdalayiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ৱস্তুতস্তু তে খঙ্গধাৰপৰিৱ্ৱঙ্গং লপ্স্যন্তে বদ্ধাঃ সন্তঃ সৰ্ৱ্ৱদেশেষু নাযিষ্যন্তে চ কিঞ্চান্যদেশীযানাং সমযোপস্থিতিপৰ্য্যন্তং যিৰূশালম্পুৰং তৈঃ পদতলৈ ৰ্দলযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ৱস্তুতস্তু তে খঙ্গধারপরিৱ্ৱঙ্গং লপ্স্যন্তে বদ্ধাঃ সন্তঃ সর্ৱ্ৱদেশেষু নাযিষ্যন্তে চ কিঞ্চান্যদেশীযানাং সমযোপস্থিতিপর্য্যন্তং যিরূশালম্পুরং তৈঃ পদতলৈ র্দলযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဝသ္တုတသ္တု တေ ခင်္ဂဓာရပရိဝွင်္ဂံ လပ္သျန္တေ ဗဒ္ဓါး သန္တး သရွွဒေၑေၐု နာယိၐျန္တေ စ ကိဉ္စာနျဒေၑီယာနာံ သမယောပသ္ထိတိပရျျန္တံ ယိရူၑာလမ္ပုရံ တဲး ပဒတလဲ ရ္ဒလယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:24
16 अन्तरसन्दर्भाः  

sUryyachandranakShatreShu lakShaNAdi bhaviShyanti, bhuvi sarvvadeshIyAnAM duHkhaM chintA cha sindhau vIchInAM tarjanaM garjana ncha bhaviShyanti|


he bhrAtaro yuShmAkam AtmAbhimAno yanna jAyate tadarthaM mamedR^ishI vA nChA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiShThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadeshinAM saMgraho na bhaviShyati tAvatkAlam aMshatvena isrAyelIyalokAnAm andhatA sthAsyati;


vahnerdAhaM nirvvApitavantaH kha NgadhArAd rakShAM prAptavanto daurbbalye sabalIkR^itA yuddhe parAkramiNo jAtAH pareShAM sainyAni davayitavantashcha|


kintu mandirasya bahiHprA NgaNaM tyaja na mimIShva yatastad anyajAtIyebhyo dattaM, pavitraM nagara ncha dvichatvAriMshanmAsAn yAvat teShAM charaNai rmarddiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्