Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 vipakShA yasmAt kimapyuttaram Apatti ncha karttuM na shakShyanti tAdR^ishaM vAkpaTutvaM j nAna ncha yuShmabhyaM dAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ৱিপক্ষা যস্মাৎ কিমপ্যুত্তৰম্ আপত্তিঞ্চ কৰ্ত্তুং ন শক্ষ্যন্তি তাদৃশং ৱাক্পটুৎৱং জ্ঞানঞ্চ যুষ্মভ্যং দাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ৱিপক্ষা যস্মাৎ কিমপ্যুত্তরম্ আপত্তিঞ্চ কর্ত্তুং ন শক্ষ্যন্তি তাদৃশং ৱাক্পটুৎৱং জ্ঞানঞ্চ যুষ্মভ্যং দাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဝိပက္ၐာ ယသ္မာတ် ကိမပျုတ္တရမ် အာပတ္တိဉ္စ ကရ္တ္တုံ န ၑက္ၐျန္တိ တာဒၖၑံ ဝါက္ပဋုတွံ ဇ္ဉာနဉ္စ ယုၐ္မဘျံ ဒါသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:15
17 अन्तरसन्दर्भाः  

yato yuShmAbhiryad yad vaktavyaM tat tasmin samayaeva pavitra AtmA yuShmAn shikShayiShyati|


ki ncha yUyaM pitrA mAtrA bhrAtrA bandhunA j nAtyA kuTumbena cha parakareShu samarpayiShyadhve; tataste yuShmAkaM ka nchana ka nchana ghAtayiShyanti|


tasmAt sarvve pavitreNAtmanA paripUrNAH santa AtmA yathA vAchitavAn tadanusAreNAnyadeshIyAnAM bhAShA uktavantaH|


paulena nyAyasya parimitabhogasya charamavichArasya cha kathAyAM kathitAyAM satyAM phIlikShaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAshaM prApya tvAm AhUsyAmi|


tata AgrippaH paulam abhihitavAn tvaM pravR^ittiM janayitvA prAyeNa mAmapi khrIShTIyaM karoShi|


kintu stiphAno j nAnena pavitreNAtmanA cha IdR^ishIM kathAM kathitavAn yasyAste ApattiM karttuM nAshaknuvan|


aha ncha yasya susaMvAdasya shR^i NkhalabaddhaH prachArakadUto.asmi tam upayuktenotsAhena prachArayituM yathA shaknuyAM


yuShmAkaM kasyApi j nAnAbhAvo yadi bhavet tarhi ya IshvaraH saralabhAvena tiraskAra ncha vinA sarvvebhyo dadAti tataH sa yAchatAM tatastasmai dAyiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्