Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tataste mitho vivichya jagaduH, yadIshvarasya vadAmastarhi taM kuto na pratyaita sa iti vakShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তে মিথো ৱিৱিচ্য জগদুঃ, যদীশ্ৱৰস্য ৱদামস্তৰ্হি তং কুতো ন প্ৰত্যৈত স ইতি ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তে মিথো ৱিৱিচ্য জগদুঃ, যদীশ্ৱরস্য ৱদামস্তর্হি তং কুতো ন প্রত্যৈত স ইতি ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တေ မိထော ဝိဝိစျ ဇဂဒုး, ယဒီၑွရသျ ဝဒါမသ္တရှိ တံ ကုတော န ပြတျဲတ သ ဣတိ ဝက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastE mithO vivicya jagaduH, yadIzvarasya vadAmastarhi taM kutO na pratyaita sa iti vakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:5
11 अन्तरसन्दर्भाः  

tena te parasparaM vivichya kathayitumArebhire, vayaM pUpAnAnetuM vismR^itavanta etatkAraNAd iti kathayati|


yohano majjanaM kasyAj nayAbhavat? kimIshvarasya manuShyasya vA? tataste parasparaM vivichya kathayAmAsuH, yadIshvarasyeti vadAmastarhi yUyaM taM kuto na pratyaita? vAchametAM vakShyati|


yohano majjanam Ishvarasya mAnuShANAM vAj nAto jAtaM?


yadi manuShyasyeti vadAmastarhi sarvve lokA asmAn pAShANai rhaniShyanti yato yohan bhaviShyadvAdIti sarvve dR^iDhaM jAnanti|


yo mama pashchAdAgamiShyati sa matto gurutaraH, yato hetormatpUrvvaM so.avarttata yasminnahaM kathAmimAM kathitavAn sa evAyaM|


avastannirIkShyAyam Ishvarasya tanaya iti pramANaM dadAmi|


he guro yarddananadyAH pAre bhavatA sArddhaM ya AsIt yasmiMshcha bhavAn sAkShyaM pradadAt pashyatu sopi majjayati sarvve tasya samIpaM yAnti cha|


yaH kashchit putre vishvasiti sa evAnantam paramAyuH prApnoti kintu yaH kashchit putre na vishvasiti sa paramAyuSho darshanaM na prApnoti kintvIshvarasya kopabhAjanaM bhUtvA tiShThati|


yasya cha karmmaNoे bhAraM praptavAn yohan tan niShpAdayan etAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiShiktatrAtA nahi, kintu pashyata yasya pAdayoH pAdukayo rbandhane mochayitumapi yogyo na bhavAmi tAdR^isha eko jano mama pashchAd upatiShThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्