Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 kaisararAjAya karosmAbhi rdeyo na vA?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 कैसरराजाय करोस्माभि र्देयो न वा?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কৈসৰৰাজায কৰোস্মাভি ৰ্দেযো ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কৈসররাজায করোস্মাভি র্দেযো ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကဲသရရာဇာယ ကရောသ္မာဘိ ရ္ဒေယော န ဝါ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kaisararAjAya karOsmAbhi rdEyO na vA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:22
14 अन्तरसन्दर्भाः  

tatastasmin gR^ihamadhyamAgate tasya kathAkathanAt pUrvvameva yIshuruvAcha, he shimon, medinyA rAjAnaH svasvApatyebhyaH kiM videshibhyaH kebhyaH karaM gR^ihlanti? atra tvaM kiM budhyase? tataH pitara uktavAn, videshibhyaH|


tadA te taM paprachChuH, he upadeshaka bhavAn yathArthaM kathayan upadishati, kamapyanapekShya satyatvenaishvaraM mArgamupadishati, vayametajjAnImaH|


sa teShAM va nchanaM j nAtvAvadat kuto mAM parIkShadhve? mAM mudrAmekaM darshayata|


svamabhiShiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niShedhantaM rAjyaviparyyayaM kurttuM pravarttamAnam ena prAptA vayaM|


tasmAjjanAt paraM nAmalekhanasamaye gAlIlIyayihUdAnAmaiko jana upasthAya bahUllokAn svamataM grAhItavAn tataH sopi vyanashyat tasyAj nAgrAhiNo yAvanto lokA Asan te sarvve vikIrNA abhavan|


asmAt karagrAhiNe karaM datta, tathA shulkagrAhiNe shulkaM datta, aparaM yasmAd bhetavyaM tasmAd bibhIta, yashcha samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्