Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te .avadan etAdR^ishI ghaTanA na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते ऽवदन् एतादृशी घटना न भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স আগত্য তান্ কৃষীৱলান্ হৎৱা পৰেষাং হস্তেষু তৎক্ষেত্ৰং সমৰ্পযিষ্যতি; ইতি কথাং শ্ৰুৎৱা তে ঽৱদন্ এতাদৃশী ঘটনা ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স আগত্য তান্ কৃষীৱলান্ হৎৱা পরেষাং হস্তেষু তৎক্ষেত্রং সমর্পযিষ্যতি; ইতি কথাং শ্রুৎৱা তে ঽৱদন্ এতাদৃশী ঘটনা ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သ အာဂတျ တာန် ကၖၐီဝလာန် ဟတွာ ပရေၐာံ ဟသ္တေၐု တတ္က္ၐေတြံ သမရ္ပယိၐျတိ; ဣတိ ကထာံ ၑြုတွာ တေ 'ဝဒန် ဧတာဒၖၑီ ဃဋနာ န ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 sa Agatya tAn kRSIvalAn hatvA parESAM hastESu tatkSEtraM samarpayiSyati; iti kathAM zrutvA tE 'vadan EtAdRzI ghaTanA na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:16
24 अन्तरसन्दर्भाः  

tadanantaraM phalasamaya upasthite sa phalAni prAptuM kR^iShIvalAnAM samIpaM nijadAsAn preShayAmAsa|


tataste pratyavadan, tAn kaluShiNo dAruNayAtanAbhirAhaniShyati, ye cha samayAnukramAt phalAni dAsyanti, tAdR^isheShu kR^iShIvaleShu kShetraM samarpayiShyati|


anantaraM sa nR^ipatistAM vArttAM shrutvA krudhyan sainyAni prahitya tAn ghAtakAn hatvA teShAM nagaraM dAhayAmAsa|


anenAsau drAkShAkShetrapatiH kiM kariShyati? sa etya tAn kR^iShIvalAn saMhatya tatkShetram anyeShu kR^iShIvaleShu samarpayiShyati|


kintu mamAdhipatitvasya vashatve sthAtum asammanyamAnA ye mama ripavastAnAnIya mama samakShaM saMharata|


tataste taM kShetrAd bahi rnipAtya jaghnustasmAt sa kShetrapatistAn prati kiM kariShyati?


tataH pauैlabarNabbAvakShobhau kathitavantau prathamaM yuShmAkaM sannidhAvIshvarIyakathAyAH prachAraNam uchitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSho.ayogyAn darshayatha, etatkAraNAd vayam anyadeshIyalokAnAM samIpaM gachChAmaH|


IshvareNa svIkIyalokA apasAritA ahaM kim IdR^ishaM vAkyaM bravImi? tanna bhavatu yato.ahamapi binyAmInagotrIya ibrAhImavaMshIya isrAyelIyaloko.asmi|


patanArthaM te skhalitavanta iti vAchaM kimahaM vadAmi? tanna bhavatu kintu tAn udyoginaH karttuM teShAM patanAd itaradeshIyalokaiH paritrANaM prAptaM|


tarhi vishvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|


kenApi prakAreNa nahi| yadyapi sarvve manuShyA mithyAvAdinastathApIshvaraH satyavAdI| shAstre yathA likhitamAste, atastvantu svavAkyena nirddoSho hi bhaviShyasi| vichAre chaiva niShpApo bhaviShyasi na saMshayaH|


itthaM na bhavatu, tathA satIshvaraH kathaM jagato vichArayitA bhaviShyati?


kintu vayaM vyavasthAyA anAyattA anugrahasya chAyattA abhavAma, iti kAraNAt kiM pApaM kariShyAmaH? tanna bhavatu|


pApaM prati mR^itA vayaM punastasmin katham jIviShyAmaH?


tarhi yat svayaM hitakR^it tat kiM mama mR^ityujanakam abhavat? netthaM bhavatu; kintu pApaM yat pAtakamiva prakAshate tathA nideshena pApaM yadatIva pAtakamiva prakAshate tadarthaM hitopAyena mama maraNam ajanayat|


tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? netthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvedaM; ki ncha lobhaM mA kArShIriti ched vyavasthAgranthe likhitaM nAbhaviShyat tarhi lobhaH kimbhUtastadahaM nAj nAsyaM|


tarhi vayaM kiM brUmaH? IshvaraH kim anyAyakArI? tathA na bhavatu|


yuShmAkaM yAni sharIrANi tAni khrIShTasyA NgAnIti kiM yUyaM na jAnItha? ataH khrIShTasya yAnya NgAni tAni mayApahR^itya veshyAyA a NgAni kiM kAriShyante? tanna bhavatu|


parantu yIshunA puNyaprAptaye yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrIShTaH pApasya parichAraka iti? tanna bhavatu|


tarhi vyavasthA kim Ishvarasya pratij nAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnesamarthAbhaviShyat tarhi vyavasthayaiva puNyalAbho.abhaviShyat|


kintu yenAhaM saMsArAya hataH saMsAro.api mahyaM hatastadasmatprabho ryIshukhrIShTasya krushaM vinAnyatra kutrApi mama shlAghanaM kadApi na bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्