Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 tataH paraM shimiyon tebhya AshiShaM dattvA tanmAtaraM mariyamam uvAcha, pashya isrAyelo vaMshamadhye bahUnAM pAtanAyotthApanAya cha tathA virodhapAtraM bhavituM, bahUnAM guptamanogatAnAM prakaTIkaraNAya bAlakoyaM niyuktosti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ततः परं शिमियोन् तेभ्य आशिषं दत्त्वा तन्मातरं मरियमम् उवाच, पश्य इस्रायेलो वंशमध्ये बहूनां पातनायोत्थापनाय च तथा विरोधपात्रं भवितुं, बहूनां गुप्तमनोगतानां प्रकटीकरणाय बालकोयं नियुक्तोस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 ততঃ পৰং শিমিযোন্ তেভ্য আশিষং দত্ত্ৱা তন্মাতৰং মৰিযমম্ উৱাচ, পশ্য ইস্ৰাযেলো ৱংশমধ্যে বহূনাং পাতনাযোত্থাপনায চ তথা ৱিৰোধপাত্ৰং ভৱিতুং, বহূনাং গুপ্তমনোগতানাং প্ৰকটীকৰণায বালকোযং নিযুক্তোস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 ততঃ পরং শিমিযোন্ তেভ্য আশিষং দত্ত্ৱা তন্মাতরং মরিযমম্ উৱাচ, পশ্য ইস্রাযেলো ৱংশমধ্যে বহূনাং পাতনাযোত্থাপনায চ তথা ৱিরোধপাত্রং ভৱিতুং, বহূনাং গুপ্তমনোগতানাং প্রকটীকরণায বালকোযং নিযুক্তোস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တတး ပရံ ၑိမိယောန် တေဘျ အာၑိၐံ ဒတ္တွာ တန္မာတရံ မရိယမမ် ဥဝါစ, ပၑျ ဣသြာယေလော ဝံၑမဓျေ ဗဟူနာံ ပါတနာယောတ္ထာပနာယ စ တထာ ဝိရောဓပါတြံ ဘဝိတုံ, ဗဟူနာံ ဂုပ္တမနောဂတာနာံ ပြကဋီကရဏာယ ဗာလကောယံ နိယုက္တောသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAM pAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM, bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaM niyuktOsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:34
38 अन्तरसन्दर्भाः  

manujasuta Agatya bhuktavAn pItavAMshcha, tena lokA vadanti, pashyata eSha bhoktA madyapAtA chaNDAlapApinAM bandhashcha, kintu j nAnino j nAnavyavahAraM nirdoShaM jAnanti|


mAnavebhya etAsAM kathanAM kathanakAle tasya mAtA sahajAshcha tena sAkaM kA nchit kathAM kathayituM vA nChanto bahireva sthitavantaH|


yo jana etatpAShANopari patiShyati, taM sa bhaMkShyate, kintvayaM pAShANo yasyopari patiShyati, taM sa dhUlivat chUrNIkariShyati|


he mahechCha sa pratArako jIvana akathayat, dinatrayAt paraM shmashAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


yaH kukarmma karoti tasyAchArasya dR^iShTatvAt sa jyotirR^ItIyitvA tannikaTaM nAyAti;


tato yihUdIyAstaM hantuM punarayatanta yato vishrAmavAraM nAmanyata tadeva kevalaM na adhikantu IshvaraM svapitaraM prochya svamapIshvaratulyaM kR^itavAn|


kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|


teShAmuddesham aprApya cha yAsonaM katipayAn bhrAtR^iMshcha dhR^itvA nagarAdhipatInAM nikaTamAnIya prochchaiH kathitavanto ye manuShyA jagadudvATitavantaste .atrApyupasthitAH santi,


eSha mahAmArIsvarUpo nAsaratIyamatagrAhisaMghAtasya mukhyo bhUtvA sarvvadesheShu sarvveShAM yihUdIyAnAM rAjadrohAcharaNapravR^ittiM janayatItyasmAbhi rnishchitaM|


tava mataM kimiti vayaM tvattaH shrotumichChAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvveShAM nikaTe ninditaM jAtama iti vayaM jAnImaH|


parameshasya tenaivAbhiShiktasya janasya cha| viruddhamabhitiShThanti pR^ithivyAH patayaH kutaH||


apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo.abhavan|


tasya kiM kAraNaM? te vishvAsena nahi kintu vyavasthAyAH kriyayA cheShTitvA tasmin skhalanajanake pAShANe pAdaskhalanaM prAptAH|


vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,


shAlamasya rAjA sarvvoparisthasyeshvarasya yAjakashcha san yo nR^ipatInAM mAraNAt pratyAgatam ibrAhImaM sAkShAtkR^ityAshiShaM gaditavAn,


aparaM yaH shreyAn sa kShudratarAyAshiShaM dadAtItyatra ko.api sandeho nAsti|


yadi khrIShTasya nAmahetunA yuShmAkaM nindA bhavati tarhi yUyaM dhanyA yato gauravadAyaka IshvarasyAtmA yuShmAsvadhitiShThati teShAM madhye sa nindyate kintu yuShmanmadhye prashaMsyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्