Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 apara ncha yadA yIshoH pitA mAtA cha tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ যদা যীশোঃ পিতা মাতা চ তদৰ্থং ৱ্যৱস্থানুৰূপং কৰ্ম্ম কৰ্ত্তুং তং মন্দিৰম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ যদা যীশোঃ পিতা মাতা চ তদর্থং ৱ্যৱস্থানুরূপং কর্ম্ম কর্ত্তুং তং মন্দিরম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ယဒါ ယီၑေား ပိတာ မာတာ စ တဒရ္ထံ ဝျဝသ္ထာနုရူပံ ကရ္မ္မ ကရ္တ္တုံ တံ မန္ဒိရမ် အာနိနျတုသ္တဒါ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:27
15 अन्तरसन्दर्भाः  

tataH paraM yIshuH pratArakeNa parIkShito bhavitum AtmanA prAntaram AkR^iShTaH


tataH paraM mUsAlikhitavyavasthAyA anusAreNa mariyamaH shuchitvakAla upasthite,


shimiyon Atmana AkarShaNena mandiramAgatya taM kroDe nidhAya Ishvarasya dhanyavAdaM kR^itvA kathayAmAsa, yathA,


tasya pitA mAtA cha prativarShaM nistArotsavasamaye yirUshAlamam agachChatAm|


tAdR^ishaM dR^iShTvA tasya janako jananI cha chamachchakratuH ki ncha tasya mAtA tamavadat, he putra, kathamAvAM pratItthaM samAcharastvam? pashya tava pitAha ncha shokAkulau santau tvAmanvichChAvaH sma|


tataH paraM sa tAbhyAM saha nAsarataM gatvA tayorvashIbhUtastasthau kintu sarvvA etAH kathAstasya mAtA manasi sthApayAmAsa|


tataH paraM yIshuH pavitreNAtmanA pUrNaH san yarddananadyAH parAvR^ityAtmanA prAntaraM nItaH san chatvAriMshaddinAni yAvat shaitAnA parIkShito.abhUt,


yadA pitarastaddarshanasya bhAvaM manasAndolayati tadAtmA tamavadat, pashya trayo janAstvAM mR^igayante|


tadA niHsandehaM taiH sArddhaM yAtum AtmA mAmAdiShTavAn; tataH paraM mayA sahaiteShu ShaDbhrAtR^iShu gateShu vayaM tasya manujasya gR^ihaM prAvishAma|


tathA musiyAdesha upasthAya bithuniyAM gantuM tairudyoge kR^ite AtmA tAn nAnvamanyata|


etasmin samaye AtmA philipam avadat, tvam rathasya samIpaM gatvA tena sArddhaM mila|


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham


tatra prabho rdine AtmanAviShTo .ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,


tato .aham AtmanAviShTastena dUtena prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptashirobhi rdashashR^i Ngaishcha vishiShTaM sindUravarNaM pashumupaviShTA yoShidekA mayA dR^iShTA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्