Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 tataH sa shIghramavaruhya sAhlAdaM taM jagrAha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ স শীঘ্ৰমৱৰুহ্য সাহ্লাদং তং জগ্ৰাহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ স শীঘ্রমৱরুহ্য সাহ্লাদং তং জগ্রাহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး သ ၑီဃြမဝရုဟျ သာဟ္လာဒံ တံ ဇဂြာဟ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH sa zIghramavaruhya sAhlAdaM taM jagrAha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:6
11 अन्तरसन्दर्भाः  

pashchAd yIshustatsthAnam itvA UrddhvaM vilokya taM dR^iShTvAvAdIt, he sakkeya tvaM shIghramavaroha mayAdya tvadgehe vastavyaM|


tad dR^iShTvA sarvve vivadamAnA vaktumArebhire, sotithitvena duShTalokagR^ihaM gachChati|


pashchAt te tUrNaM vrajitvA mariyamaM yUShaphaM goshAlAyAM shayanaM bAlaka ncha dadR^ishuH|


anantaraM levi rnijagR^ihe tadarthaM mahAbhojyaM chakAra, tadA taiH sahAneke karasa nchAyinastadanyalokAshcha bhoktumupavivishuH|


ataH sA yoShit saparivArA majjitA satI vinayaM kR^itvA kathitavatI, yuShmAkaM vichArAd yadi prabhau vishvAsinI jAtAhaM tarhi mama gR^iham Agatya tiShThata| itthaM sA yatnenAsmAn asthApayat|


pashchAt tau svagR^ihamAnIya tayoH sammukhe khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvve parivArAshcheshvare vishvasantaH sAnanditA abhavan|


tataH paraM ye sAnandAstAM kathAm agR^ihlan te majjitA abhavan| tasmin divase prAyeNa trINi sahasrANi lokAsteShAM sapakShAH santaH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्