Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tadA sa jagAda, re duShTadAsa tava vAkyena tvAM doShiNaM kariShyAmi, yadahaM nAsthApayaM tadeva gR^ihlAmi, yadahaM nAvapa ncha tadeva Chinadmi, etAdR^ishaH kR^ipaNohamiti yadi tvaM jAnAsi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা স জগাদ, ৰে দুষ্টদাস তৱ ৱাক্যেন ৎৱাং দোষিণং কৰিষ্যামি, যদহং নাস্থাপযং তদেৱ গৃহ্লামি, যদহং নাৱপঞ্চ তদেৱ ছিনদ্মি, এতাদৃশঃ কৃপণোহমিতি যদি ৎৱং জানাসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা স জগাদ, রে দুষ্টদাস তৱ ৱাক্যেন ৎৱাং দোষিণং করিষ্যামি, যদহং নাস্থাপযং তদেৱ গৃহ্লামি, যদহং নাৱপঞ্চ তদেৱ ছিনদ্মি, এতাদৃশঃ কৃপণোহমিতি যদি ৎৱং জানাসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ သ ဇဂါဒ, ရေ ဒုၐ္ဋဒါသ တဝ ဝါကျေန တွာံ ဒေါၐိဏံ ကရိၐျာမိ, ယဒဟံ နာသ္ထာပယံ တဒေဝ ဂၖဟ္လာမိ, ယဒဟံ နာဝပဉ္စ တဒေဝ ဆိနဒ္မိ, ဧတာဒၖၑး ကၖပဏောဟမိတိ ယဒိ တွံ ဇာနာသိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:22
8 अन्तरसन्दर्भाः  

yatastvaM svIyavachobhi rniraparAdhaH svIyavachobhishcha sAparAdho gaNiShyase|


he mitra,tvaM vivAhIyavasanaM vinA kathamatra praviShTavAn? tena sa niruttaro babhUva|


tvaM kR^ipaNo yannAsthApayastadapi gR^ihlAsi, yannAvapastadeva cha Chinatsi tatohaM tvatto bhItaH|


tarhi mama mudrA baNijAM nikaTe kuto nAsthApayaH? tayA kR^ite.aham Agatya kusIdena sArddhaM nijamudrA aprApsyam|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्