Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 tadA pitara uvAcha, pashya vayaM sarvvasvaM parityajya tava pashchAdgAmino.abhavAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनोऽभवाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা পিতৰ উৱাচ, পশ্য ৱযং সৰ্ৱ্ৱস্ৱং পৰিত্যজ্য তৱ পশ্চাদ্গামিনোঽভৱাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা পিতর উৱাচ, পশ্য ৱযং সর্ৱ্ৱস্ৱং পরিত্যজ্য তৱ পশ্চাদ্গামিনোঽভৱাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ ပိတရ ဥဝါစ, ပၑျ ဝယံ သရွွသွံ ပရိတျဇျ တဝ ပၑ္စာဒ္ဂါမိနော'ဘဝါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA pitara uvAca, pazya vayaM sarvvasvaM parityajya tava pazcAdgAminO'bhavAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:28
7 अन्तरसन्दर्भाः  

tadA pitarastaM gaditavAn, pashya, vayaM sarvvaM parityajya bhavataH pashchAdvarttino .abhavAma; vayaM kiM prApsyAmaH?


anantaraM yIshustatsthAnAd gachChan gachChan karasaMgrahasthAne samupaviShTaM mathinAmAnam ekaM manujaM vilokya taM babhAShe, mama pashchAd AgachCha, tataH sa utthAya tasya pashchAd vavrAja|


tadA pitara uvAcha, pashya vayaM sarvvaM parityajya bhavatonugAmino jAtAH|


anantaraM sarvvAsu nausu tIram AnItAsu te sarvvAn parityajya tasya pashchAdgAmino babhUvuH|


shiShyantvavadat, enAM tava mAtaraM pashya| tataH sa shiShyastadghaTikAyAM tAM nijagR^ihaM nItavAn|


kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrIShTasyAnurodhAt kShatim amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्