Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 iti kathAM shrutvA yIshustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইতি কথাং শ্ৰুৎৱা যীশুস্তমৱদৎ, তথাপি তৱৈকং কৰ্ম্ম ন্যূনমাস্তে, নিজং সৰ্ৱ্ৱস্ৱং ৱিক্ৰীয দৰিদ্ৰেভ্যো ৱিতৰ, তস্মাৎ স্ৱৰ্গে ধনং প্ৰাপ্স্যসি; তত আগত্য মমানুগামী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইতি কথাং শ্রুৎৱা যীশুস্তমৱদৎ, তথাপি তৱৈকং কর্ম্ম ন্যূনমাস্তে, নিজং সর্ৱ্ৱস্ৱং ৱিক্রীয দরিদ্রেভ্যো ৱিতর, তস্মাৎ স্ৱর্গে ধনং প্রাপ্স্যসি; তত আগত্য মমানুগামী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတိ ကထာံ ၑြုတွာ ယီၑုသ္တမဝဒတ်, တထာပိ တဝဲကံ ကရ္မ္မ နျူနမာသ္တေ, နိဇံ သရွွသွံ ဝိကြီယ ဒရိဒြေဘျော ဝိတရ, တသ္မာတ် သွရ္ဂေ ဓနံ ပြာပ္သျသိ; တတ အာဂတျ မမာနုဂါမီ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmma nyUnamAstE, nijaM sarvvasvaM vikrIya daridrEbhyO vitara, tasmAt svargE dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:22
16 अन्तरसन्दर्भाः  

tato yIshuravadat, yadi siddho bhavituM vA nChasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; AgachCha, matpashchAdvarttI cha bhava|


kintu prayojanIyam ekamAtram Aste| apara ncha yamuttamaM bhAgaM kopi harttuM na shaknoti saeva mariyamA vR^itaH|


ataeva yuShmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM chaurA nAgachChanti, kITAshcha na kShAyayanti tAdR^ishe svarge nijArtham ajare sampuTake .akShayaM dhanaM sa nchinuta cha;


ato vadAmi yUyamapyayathArthena dhanena mitrANi labhadhvaM tato yuShmAsu padabhraShTeShvapi tAni chirakAlam AshrayaM dAsyanti|


kintvetAM kathAM shrutvA sodhipatiH shushocha, yatastasya bahudhanamAsIt|


aparaM sa sarvvAnuvAcha, kashchid yadi mama pashchAd gantuM vA nChati tarhi sa svaM dAmyatu, dine dine krushaM gR^ihItvA cha mama pashchAdAgachChatu|


he bhrAtaraH, mayA tad dhAritam iti na manyate kintvetadaikamAtraM vadAmi yAni pashchAt sthitAni tAni vismR^ityAham agrasthitAnyuddishya


he priyatamAH, yUyam etadekaM vAkyam anavagatA mA bhavata yat prabhoH sAkShAd dinamekaM varShasahasravad varShasahasra ncha dinaikavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्