Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 kintu yIshustAnAhUya jagAda, mannikaTam AgantuM shishUn anujAnIdhvaM tAMshcha mA vArayata; yata IshvararAjyAdhikAriNa eShAM sadR^ishAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু যীশুস্তানাহূয জগাদ, মন্নিকটম্ আগন্তুং শিশূন্ অনুজানীধ্ৱং তাংশ্চ মা ৱাৰযত; যত ঈশ্ৱৰৰাজ্যাধিকাৰিণ এষাং সদৃশাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু যীশুস্তানাহূয জগাদ, মন্নিকটম্ আগন্তুং শিশূন্ অনুজানীধ্ৱং তাংশ্চ মা ৱারযত; যত ঈশ্ৱররাজ্যাধিকারিণ এষাং সদৃশাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ယီၑုသ္တာနာဟူယ ဇဂါဒ, မန္နိကဋမ် အာဂန္တုံ ၑိၑူန် အနုဇာနီဓွံ တာံၑ္စ မာ ဝါရယတ; ယတ ဤၑွရရာဇျာဓိကာရိဏ ဧၐာံ သဒၖၑား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu yIzustAnAhUya jagAda, mannikaTam AgantuM zizUn anujAnIdhvaM tAMzca mA vArayata; yata IzvararAjyAdhikAriNa ESAM sadRzAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:16
14 अन्तरसन्दर्भाः  

kintu yIshuruvAcha, shishavo madantikam AgachChantu, tAn mA vArayata, etAdR^ishAM shishUnAmeva svargarAjyaM|


atha shishUnAM gAtrasparshArthaM lokAstAn tasya samIpamAninyuH shiShyAstad dR^iShTvAnetR^in tarjayAmAsuH,


ahaM yuShmAn yathArthaM vadAmi, yo janaH shishoH sadR^isho bhUtvA IshvararAjyaM na gR^ihlAti sa kenApi prakAreNa tat praveShTuM na shaknoti|


yato yuShmAkaM yuShmatsantAnAnA ncha dUrasthasarvvalokAnA ncha nimittam arthAd asmAkaM prabhuH parameshvaro yAvato lAkAn AhvAsyati teShAM sarvveShAM nimittam ayama NgIkAra Aste|


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


yato.avishvAsI bharttA bhAryyayA pavitrIbhUtaH, tadvadavishvAsinI bhAryyA bhartrA pavitrIbhUtA; noched yuShmAkamapatyAnyashuchInyabhaviShyan kintvadhunA tAni pavitrANi santi|


yuShmAbhiH paritrANAya vR^iddhiprAptyarthaM navajAtashishubhiriva prakR^itaM vAgdugdhaM pipAsyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्