Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 yuShmAnahaM vadAmi, tayordvayo rmadhye kevalaH karasa nchAyI puNyavattvena gaNito nijagR^ihaM jagAma, yato yaH kashchit svamunnamayati sa nAmayiShyate kintu yaH kashchit svaM namayati sa unnamayiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करसञ्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মানহং ৱদামি, তযোৰ্দ্ৱযো ৰ্মধ্যে কেৱলঃ কৰসঞ্চাযী পুণ্যৱত্ত্ৱেন গণিতো নিজগৃহং জগাম, যতো যঃ কশ্চিৎ স্ৱমুন্নমযতি স নামযিষ্যতে কিন্তু যঃ কশ্চিৎ স্ৱং নমযতি স উন্নমযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মানহং ৱদামি, তযোর্দ্ৱযো র্মধ্যে কেৱলঃ করসঞ্চাযী পুণ্যৱত্ত্ৱেন গণিতো নিজগৃহং জগাম, যতো যঃ কশ্চিৎ স্ৱমুন্নমযতি স নামযিষ্যতে কিন্তু যঃ কশ্চিৎ স্ৱং নমযতি স উন্নমযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မာနဟံ ဝဒါမိ, တယောရ္ဒွယော ရ္မဓျေ ကေဝလး ကရသဉ္စာယီ ပုဏျဝတ္တွေန ဂဏိတော နိဇဂၖဟံ ဇဂါမ, ယတော ယး ကၑ္စိတ် သွမုန္နမယတိ သ နာမယိၐျတေ ကိန္တု ယး ကၑ္စိတ် သွံ နမယတိ သ ဥန္နမယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaH karasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaH kazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaM namayati sa unnamayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:14
39 अन्तरसन्दर्भाः  

yato yaH svamunnamati, sa nataH kariShyate; kintu yaH kashchit svamavanataM karoti, sa unnataH kariShyate|


abhimAnahInA janA dhanyAH, yataste svargIyarAjyam adhikariShyanti|


siMhAsanagatAllokAn balinashchAvarohya saH| padeShUchcheShu lokAMstu kShudrAn saMsthApayatyapi|


kintu sa janaH svaM nirddoShaM j nApayituM yIshuM paprachCha, mama samIpavAsI kaH? tato yIshuH pratyuvAcha,


yaH kashchit svamunnamayati sa namayiShyate, kintu yaH kashchit svaM namayati sa unnamayiShyate|


tataH sa uvAcha, yUyaM manuShyANAM nikaTe svAn nirdoShAn darshayatha kintu yuShmAkam antaHkaraNAnIshvaro jAnAti, yat manuShyANAm ati prashaMsyaM tad Ishvarasya ghR^iNyaM|


ataeva vyavasthAnurUpaiH karmmabhiH kashchidapi prANIshvarasya sAkShAt sapuNyIkR^ito bhavituM na shakShyati yato vyavasthayA pApaj nAnamAtraM jAyate|


kintu yaH pApinaM sapuNyIkaroti tasmin vishvAsinaH karmmahInasya janasya yo vishvAsaH sa puNyArthaM gaNyo bhavati|


vishvAsena sapuNyIkR^itA vayam IshvareNa sArddhaM prabhuNAsmAkaM yIshukhrIShTena melanaM prAptAH|


IshvarasyAbhiruchiteShu kena doSha AropayiShyate? ya IshvarastAn puNyavata iva gaNayati kiM tena?


kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko.api mAnavaH puNyaM prAptuM na shaknoti|


prabhoH samakShaM namrA bhavata tasmAt sa yuShmAn uchchIkariShyati|


tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAste yathA, AtmAbhimAnalokAnAM vipakSho bhavatIshvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्