Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 apara ncha lokairaklAntai rnirantaraM prArthayitavyam ityAshayena yIshunA dR^iShTAnta ekaH kathitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ লোকৈৰক্লান্তৈ ৰ্নিৰন্তৰং প্ৰাৰ্থযিতৱ্যম্ ইত্যাশযেন যীশুনা দৃষ্টান্ত একঃ কথিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ লোকৈরক্লান্তৈ র্নিরন্তরং প্রার্থযিতৱ্যম্ ইত্যাশযেন যীশুনা দৃষ্টান্ত একঃ কথিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ လောကဲရက္လာန္တဲ ရ္နိရန္တရံ ပြာရ္ထယိတဝျမ် ဣတျာၑယေန ယီၑုနာ ဒၖၐ္ဋာန္တ ဧကး ကထိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca lOkairaklAntai rnirantaraM prArthayitavyam ityAzayEna yIzunA dRSTAnta EkaH kathitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:1
26 अन्तरसन्दर्भाः  

yo yAchate sa prApnoti, yo mR^igayate sa evoddeshaM prApnoti, yo dvAram Ahanti tadarthaM dvAraM mochyate|


yathA yUyam etadbhAvighaTanA uttarttuM manujasutasya sammukhe saMsthAtu ncha yogyA bhavatha kAraNAdasmAt sAvadhAnAH santo nirantaraM prArthayadhvaM|


aparaM pratyAshAyAm AnanditA duHkhasamaye cha dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|


apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,


satkarmmakaraNe.asmAbhirashrAntai rbhavitavyaM yato.aklAntaustiShThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|


sarvvasamaye sarvvayAchanena sarvvaprArthanena chAtmanA prArthanAM kurudhvaM tadarthaM dR^iDhAkA NkShayA jAgrataH sarvveShAM pavitralokAnAM kR^ite sadA prArthanAM kurudhvaM|


yUyaM kimapi na chintayata kintu dhanyavAdayuktAbhyAM prArthanAyA nchAbhyAM sarvvaviShaye svaprArthanIyam IshvarAya nivedayata|


khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|


yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiShThata cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्