Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 prabhuruvAcha, yadi yuShmAkaM sarShapaikapramANo vishvAsosti tarhi tvaM samUlamutpATito bhUtvA samudre ropito bhava kathAyAm etasyAm etaduDumbarAya kathitAyAM sa yuShmAkamAj nAvaho bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 প্ৰভুৰুৱাচ, যদি যুষ্মাকং সৰ্ষপৈকপ্ৰমাণো ৱিশ্ৱাসোস্তি তৰ্হি ৎৱং সমূলমুৎপাটিতো ভূৎৱা সমুদ্ৰে ৰোপিতো ভৱ কথাযাম্ এতস্যাম্ এতদুডুম্বৰায কথিতাযাং স যুষ্মাকমাজ্ঞাৱহো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 প্রভুরুৱাচ, যদি যুষ্মাকং সর্ষপৈকপ্রমাণো ৱিশ্ৱাসোস্তি তর্হি ৎৱং সমূলমুৎপাটিতো ভূৎৱা সমুদ্রে রোপিতো ভৱ কথাযাম্ এতস্যাম্ এতদুডুম্বরায কথিতাযাং স যুষ্মাকমাজ্ঞাৱহো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ပြဘုရုဝါစ, ယဒိ ယုၐ္မာကံ သရ္ၐပဲကပြမာဏော ဝိၑွာသောသ္တိ တရှိ တွံ သမူလမုတ္ပာဋိတော ဘူတွာ သမုဒြေ ရောပိတော ဘဝ ကထာယာမ် ဧတသျာမ် ဧတဒုဍုမ္ဗရာယ ကထိတာယာံ သ ယုၐ္မာကမာဇ္ဉာဝဟော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 prabhuruvAca, yadi yuSmAkaM sarSapaikapramANO vizvAsOsti tarhi tvaM samUlamutpATitO bhUtvA samudrE rOpitO bhava kathAyAm EtasyAm EtaduPumbarAya kathitAyAM sa yuSmAkamAjnjAvahO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:6
13 अन्तरसन्दर्भाः  

tataH tenAdiShTaH pitarastaraNito.avaruhya yIsheाrantikaM prAptuM toyopari vavrAja|


tato yIshustAnuvAcha, yuShmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kevaloDumvarapAdapaM pratItthaM karttuM shakShyatha, tanna, tvaM chalitvA sAgare pateti vAkyaM yuShmAbhirasmina shaile proktepi tadaiva tad ghaTiShyate|


tat sarShapaikena tulyaM yato mR^idi vapanakAle sarShapabIjaM sarvvapR^ithivIsthabIjAt kShudraM


tadA yIshustamavadat yadi pratyetuM shaknoShi tarhi pratyayine janAya sarvvaM sAdhyam|


yat sarShapabIjaM gR^ihItvA kashchijjana udyAna uptavAn tad bIjama NkuritaM sat mahAvR^ikSho.ajAyata, tatastasya shAkhAsu vihAyasIyavihagA Agatya nyUShuH, tadrAjyaM tAdR^ishena sarShapabIjena tulyaM|


aparaM svadAse halaM vAhayitvA vA pashUn chArayitvA kShetrAd Agate sati taM vadati, ehi bhoktumupavisha, yuShmAkam etAdR^ishaH kosti?


yena pathA sa yAsyati tatpathe.agre dhAvitvA taM draShTum uDumbaratarumAruroha|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparsha tasmAd vAhakAH sthagitAstamyuH;


sa svashiShyANAM dvau janAvAhUya yIshuM prati vakShyamANaM vAkyaM vaktuM preShayAmAsa, yasyAgamanam apekShya tiShThAmo vayaM kiM sa eva janastvaM? kiM vayamanyamapekShya sthAsyAmaH?


apara ncha yadyaham IshvarIyAdeshADhyaH syAM sarvvANi guptavAkyAni sarvvavidyA ncha jAnIyAM pUrNavishvAsaH san shailAn sthAnAntarIkarttuM shaknuyA ncha kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्