Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 nohasya vidyamAnakAle yathAbhavat manuShyasUnoH kAlepi tathA bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 নোহস্য ৱিদ্যমানকালে যথাভৱৎ মনুষ্যসূনোঃ কালেপি তথা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 নোহস্য ৱিদ্যমানকালে যথাভৱৎ মনুষ্যসূনোঃ কালেপি তথা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 နောဟသျ ဝိဒျမာနကာလေ ယထာဘဝတ် မနုၐျသူနေား ကာလေပိ တထာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 nOhasya vidyamAnakAlE yathAbhavat manuSyasUnOH kAlEpi tathA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:26
16 अन्तरसन्दर्भाः  

tataH sa shiShyAn jagAda, yadA yuShmAbhi rmanujasutasya dinamekaM draShTum vA nChiShyate kintu na darshiShyate, IdR^ikkAla AyAti|


yatastaDid yathAkAshaikadishyudiya tadanyAmapi dishaM vyApya prakAshate tadvat nijadine manujasUnuH prakAshiShyate|


yAvatkAlaM noho mahApotaM nArohad AplAvivAryyetya sarvvaM nAnAshayachcha tAvatkAlaM yathA lokA abhu njatApivan vyavahan vyavAhayaMshcha;


aparaM svadAse halaM vAhayitvA vA pashUn chArayitvA kShetrAd Agate sati taM vadati, ehi bhoktumupavisha, yuShmAkam etAdR^ishaH kosti?


yuShmAnahaM vadAmi tvarayA pariShkariShyati, kintu yadA manuShyaputra AgamiShyati tadA pR^ithivyAM kimIdR^ishaM vishvAsaM prApsyati?


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


purAtanaM saMsAramapi na kShamitvA taM duShTAnAM saMsAraM jalAplAvanena majjayitvA saptajanaiH sahitaM dharmmaprachArakaM nohaM rakShitavAn|


tatastAtkAlikasaMsAro jalenAplAvito vinAshaM gataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्