Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 tata ibrAhIm jagAda, te yadi mUsAbhaviShyadvAdinA ncha vachanAni na manyante tarhi mR^italokAnAM kasmiMshchid utthitepi te tasya mantraNAM na maMsyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তত ইব্ৰাহীম্ জগাদ, তে যদি মূসাভৱিষ্যদ্ৱাদিনাঞ্চ ৱচনানি ন মন্যন্তে তৰ্হি মৃতলোকানাং কস্মিংশ্চিদ্ উত্থিতেপি তে তস্য মন্ত্ৰণাং ন মংস্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তত ইব্রাহীম্ জগাদ, তে যদি মূসাভৱিষ্যদ্ৱাদিনাঞ্চ ৱচনানি ন মন্যন্তে তর্হি মৃতলোকানাং কস্মিংশ্চিদ্ উত্থিতেপি তে তস্য মন্ত্রণাং ন মংস্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတ ဣဗြာဟီမ် ဇဂါဒ, တေ ယဒိ မူသာဘဝိၐျဒွါဒိနာဉ္စ ဝစနာနိ န မနျန္တေ တရှိ မၖတလောကာနာံ ကသ္မိံၑ္စိဒ် ဥတ္ထိတေပိ တေ တသျ မန္တြဏာံ န မံသျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tata ibrAhIm jagAda, tE yadi mUsAbhaviSyadvAdinAnjca vacanAni na manyantE tarhi mRtalOkAnAM kasmiMzcid utthitEpi tE tasya mantraNAM na maMsyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:31
11 अन्तरसन्दर्भाः  

tadA sa nivedayAmAsa, he pitar ibrAhIm na tathA, kintu yadi mR^italokAnAM kashchit teShAM samIpaM yAti tarhi te manAMsi vyAghoTayiShyanti|


itaH paraM yIshuH shiShyAn uvAcha, vighnairavashyam AgantavyaM kintu vighnA yena ghaTiShyante tasya durgati rbhaviShyati|


tato yadi tena likhitavAni na pratitha tarhi mama vAkyAni kathaM pratyeShyatha?


paulo bhajanabhavanaM gatvA prAyeNa mAsatrayam Ishvarasya rAjyasya vichAraM kR^itvA lokAn pravartya sAhasena kathAmakathayat|


tata AgrippaH paulam abhihitavAn tvaM pravR^ittiM janayitvA prAyeNa mAmapi khrIShTIyaM karoShi|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|


asmAbhi rghoShitaH susaMvAdo yadi prachChannaH; syAt tarhi ye vinaMkShyanti teShAmeva dR^iShTitaH sa prachChannaH;


ataeva prabho rbhayAnakatvaM vij nAya vayaM manujAn anunayAmaH ki ncheshvarasya gochare saprakAshA bhavAmaH, yuShmAkaM saMvedagochare.api saprakAshA bhavAma ityAshaMsAmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्